CUET 2024 संस्कृत  प्रश्न उत्तर विभिन्न प्रवेश परीक्षाओं के लिए – Sanskrit Reading Comprehension Test 2

 

Sanskrit MCQs – Practice the Sanskrit Reading Comprehension Test suitable for various Entrance Exams including CUET. Learn and practice Sanskrit questions and answers. Sanskrit MCQ questions are very helpful for various competitive exams. CUET is a Common University Entrance Test that is now mandatory to take admission to Central Universities in India. Sanskrit Reading Comprehension questions are based on the latest CUET exam pattern 2024 and other entrance exams, so that you can have a fair idea about exam trends that will be followed for various entrance exams.

 

प्रश्न  2 –

 

अपठितांशावबोधनम् –

 

नीचे दिए गए गद्यांश को पढ़ कर प्रश्नों के उत्तर दीजिए 

 

भारतस्य राजधानी नवदिल्ली इति ख्याता। अस्याः प्राचीनतमं नाम ‘ इन्द्रप्रस्थम् ’ इति आसीत्। यथा शरीरस्य मध्यभागे हृदये आत्मा तिष्ठति तथैव भारतदेशस्य मध्यमो भागः स एव यत्र ‘ देहली ’ इति नाम्ना ख्याता विशाला नगरी वर्तते। ‘ देहली ’ इति नाम ‘ ढिल्लिका ’ इति नाम्नः अपभ्रंशरूपः वर्तते। देहली नगरे भारतस्य विविध – प्रदेश – वास्तव्याः जनाः सुगमतया द्रष्टुं शक्यन्ते। अत्र चाणक्यपुर्यां अन्येषामपि राष्ट्राणां राजदूतनिवासानि सन्ति। देहलीमध्ये सर्वकारस्य केन्द्रीयशासनस्य अनेके कार्यालयाः तिष्ठन्ति। तत्र बहुभूमिकानि भवनानि सत्यमेव दर्शनीयानि। एतेषु भवनेषु लोकसभा – भवनम् , राज्यसभा – भवनम् राष्ट्रपतिनिवासश्च दर्शनीयानि सन्ति। भारतस्य प्रधानमन्त्री , अन्ये च केन्द्रीय – मन्त्रिणः अपि अस्मिन् नगरे वसन्ति।

1. शरीरस्य मध्यभागे कः तिष्ठति?
a.
b.
c.
d.
2. ‘ एषु ’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम् ?
a.
b.
c.
d.
3. भारतस्य राजधानी का ?
a.
b.
c.
d.
4. ‘ देहली ’ इति नाम कस्य पदस्य अपभ्रंशः ?
a.
b.
c.
d.
5. नवदिल्ल्या : प्राचीनतमं नाम किम् ?
a.
b.
c.
d.
6. भारतस्य प्रधानमन्त्री अन्ये च केन्द्रीय-मन्त्रिणः कुत्र वसन्ति ?
a.
b.
c.
d.
7. ‘ स एव ’ , अत्र ‘ सः ’ इति पदं कस्मै प्रयुक्तम् ?
a.
b.
c.
d.
8. नवदिल्ल्यां कानि भवनानि दर्शनीयानि सन्ति ?
a.
b.
c.
d.
9. ‘ असत्यमेव ’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्।
a.
b.
c.
d.
10. ‘ सन्ति ’ इति क्रियापदस्य कर्तृपदं लिखत।
a.
b.
c.
d.

 

 

Also See :

Sanskrit Reading Comprehension Passage Test 1

Sanskrit Reading Comprehension Passage Test 3

Sanskrit Reading Comprehension Passage Test 4

Sanskrit Reading Comprehension Passage Test 5

Sanskrit Reading Comprehension Passage Test 6

Sanskrit Reading Comprehension Passage Test 7

Sanskrit Reading Comprehension Passage Test 8

Sanskrit Reading Comprehension Passage Test 9

Sanskrit Reading Comprehension Passage Test 10