CUET 2024 संस्कृत  प्रश्न उत्तर विभिन्न प्रवेश परीक्षाओं के लिए – Sanskrit Reading Comprehension Test 7

 

Sanskrit MCQs – Practice the Sanskrit Reading Comprehension Test suitable for various Entrance Exams including CUET. Learn and practice Sanskrit questions and answers. Sanskrit MCQ questions are very helpful for various competitive exams. CUET is a Common University Entrance Test that is now mandatory to take admission to Central Universities in India. Sanskrit Reading Comprehension questions are based on the latest CUET exam pattern 2024 and other entrance exams, so that you can have a fair idea about exam trends that will be followed for various entrance exams.

 

प्रश्न  7 –

 

अपठितांशावबोधनम् –

 

नीचे दिए गए गद्यांश को पढ़ कर प्रश्नों के उत्तर दीजिए  

 

संसारे अनेकाः ऋतवः भवन्तिn, किन्तु भारतवर्षे षड्ऋतवः प्रमुखाः सन्ति। तासां नामानि वसन्तः , ग्रीष्मः , वर्षा , शरदn, हेमन्तः , शिशिरः सन्ति। एतासु ऋतुषु वर्षतः अति महत्त्वम् अस्ति यतो हि भारतदेशः एकः कृषिप्रधानदेशः अस्ति। भारतवर्षस्य कृषकाः ग्रामेषु एव वसन्ति। ते वर्षायाम् एव निर्भराः भवन्ति। ग्रीष्मतापेन सन्तप्तोऽयं लोकः वर्षासमये सुखानुभवं करोति। कृषकाः बलीवर्दान् संयोज्य क्षेत्रकर्षणमारभन्ते। क्षेत्रेषुएव भूरि शस्यं प्रजायते। सुवृष्ट्या मानवस्य जीवनं निर्विघ्नं प्रचलति। फल – पुष्प – लता – पादपादयः वनस्पतयः प्रसन्नतामभिव्यञ्जयन्ति। सायंसमये गोवः वनात् प्रतिनिवृत्य गोष्ठमुपगच्छन्ति। युवतयः वृक्षशाखासुदोलानन्दम् अनुभवन्ति। ब्रजस्थमन्दिरेषु ‘ घटाच्छटादर्शनम् ’ सज्जा प्रारभ्यते। वृन्दावने तु सर्वत्र रासलीलादर्शनं भवति।

 

1. भारतदेशः कीदृशः देशोऽस्ति ?
a.
b.
c.
d.

2. “ कृषका: वर्षायामेव निर्भराः भवन्ति ” वाक्ये ‘ कृषकाः ’ इति संज्ञायाः स्थाने सर्वनामप्रयोग: कर्तव्यः।
a.
b.
c.
d.

3. अयं लोकः कदा सुखानुभवं करोति ?
a.
b.
c.
d.

4. ‘ ग्रीष्मः ’ शब्दस्य विपरीतार्थकः शब्दः अत्र कः ?
a.
b.
c.
d.

5. रासलीलाया: दर्शनं कुत्र भवति ?
a.
b.
c.
d.

6. वर्षाकाले कृषकाः किं कुर्वन्ति ?
a.
b.
c.
d.

7. ‘ फल - पुष्प - लता - पादपयः -वनस्पतयः च अत्र समास निर्देशं कुरुत।
a.
b.
c.
d.

8. भारतदेशस्य कृषकाः कुत्र निवसन्ति ?
a.
b.
c.
d.

9. एतस्य गद्यखण्डस्य समुचितं शीर्षक लिखत।
a.
b.
c.
d.

10. भारतवर्षे कति ऋतवः प्रमुखाः सन्ति ?
a.
b.
c.
d.


 

Also See :

Sanskrit Reading Comprehension Passage Test 1

Sanskrit Reading Comprehension Passage Test 2

Sanskrit Reading Comprehension Passage Test 3

Sanskrit Reading Comprehension Passage Test 4

Sanskrit Reading Comprehension Passage Test 5

Sanskrit Reading Comprehension Passage Test 6

Sanskrit Reading Comprehension Passage Test 8

Sanskrit Reading Comprehension Passage Test 9

Sanskrit Reading Comprehension Passage Test 10