CUET 2024 संस्कृत  प्रश्न उत्तर विभिन्न प्रवेश परीक्षाओं के लिए – Sanskrit Reading Comprehension Test 4

 

Sanskrit MCQs – Practice the Sanskrit Reading Comprehension Test suitable for various Entrance Exams including CUET. Learn and practice Sanskrit questions and answers. Sanskrit MCQ questions are very helpful for various competitive exams. CUET is a Common University Entrance Test that is now mandatory to take admission to Central Universities in India. Sanskrit Reading Comprehension questions are based on the latest CUET exam pattern 2022 and other entrance exams, so that you can have a fair idea about exam trends that will be followed for various entrance exams.

 

प्रश्न  4 –

 

अपठितांशावबोधनम् –

 

नीचे दिए गए गद्यांश को पढ़ कर प्रश्नों के उत्तर दीजिए  

 

संस्कृतसाहित्ये महाकवेः बाणभट्टस्य स्थानं सर्वोपरि अस्ति। अयं स्वकीयायाः सर्वप्रथमायाः गद्यकृतेः ‘ हर्षचरितस्य ’ प्रारम्भिके उच्छ्वासत्रये स्वकीय परिचयं दत्तवान्। अस्य जन्म वत्स गोत्रे अभवत्। कविः बाणभट्टः सारस्वतः ब्राह्मणः आसीत्। अस्य एकः पूर्वजः ‘ कुबेरः ’ इति नामा आसीत् , यः संस्कृतभाषायाः प्रकाण्डविद्वान् आसीत्। कुबेरस्य पौत्रः अर्थपतिः , बाणस्य पितामहः आसीत्। बाणस्य पितुः नाम चित्रभानुः आसीत्। महाकविः बाणभट्टः बाल्यकाले अभिभावकविहीनः जातः। अयं भ्रमणशीलः आसीत् , येन कारणात् तेन अनेकविधानां जनानां सम्पर्कः प्राप्तः। एकदा सः महाराज हर्षस्य राजसभां प्राप्तवान्। हर्षस्य राज्ये कतिषुचित् दिनेषु एव अस्य चरित्रस्य पाण्डित्यस्य च प्रभावः रूढः जातः , फलतश्च महाराजेन हर्षेण अयम् ‘ वश्यवाणी कविचक्रवर्ती ’ इति उपाधिना विभूषितः। महाकविबाणस्य प्रमुखाः तिस्रः रचनाः सन्ति – ‘ हर्षचरितम् ’ , ‘ कादम्बरी ’ ‘ चण्डीशतकम् ‘ च।

1. बाणस्य जनकस्य नाम किम् आसीत् ?
a.
b.
c.
d.

2. कविः बाणभट्टः कः ब्राह्मणः आसीत् ?
a.
b.
c.
d.

3. बाणस्य जन्म कस्मिन् गोत्रे अभवत् ?
a.
b.
c.
d.

4. “ आचरणस्य ” इत्यस्य पदस्य पर्यायवाचिपदं गद्यांशात् चित्वा लिखत्।
a.
b.
c.
d.

5. महाकवेः बाणस्य प्रमुखाः रचनाः कति सन्ति ?
a.
b.
c.
d.

6. “ अभवत् वत्सगोत्रे अस्य जन्म ’ , वाक्ये कर्तृ - क्रिया - अन्वितिः।
a.
b.
c.
d.

7. महाराजेन हर्षेण बाणः केन उपाधिना विभूषितः ?
a.
b.
c.
d.

8. महाकवेः बाणभट्टस्य प्रथमरचना किम् अस्ति ?
a.
b.
c.
d.

9. “ कुबेरस्य पौत्रः अर्थपतिः , बाणस्य पितामहः आसीत् ” , वाक्यस्य कर्ता कः ?
a.
b.
c.
d.

10. कुबेरः कः आसीत् ?
a.
b.
c.
d.


 


Also See :

Sanskrit Reading Comprehension Passage Test 1

Sanskrit Reading Comprehension Passage Test 2

Sanskrit Reading Comprehension Passage Test 3

Sanskrit Reading Comprehension Passage Test 5

Sanskrit Reading Comprehension Passage Test 6

Sanskrit Reading Comprehension Passage Test 7

Sanskrit Reading Comprehension Passage Test 8

Sanskrit Reading Comprehension Passage Test 9

Sanskrit Reading Comprehension Passage Test 10