CUET 2024 संस्कृत  प्रश्न उत्तर विभिन्न प्रवेश परीक्षाओं के लिए – Sanskrit Reading Comprehension Test 10

 

Sanskrit MCQs – Practice the Sanskrit Reading Comprehension Test suitable for various Entrance Exams including CUET. Learn and practice Sanskrit questions and answers. Sanskrit MCQ questions are very helpful for various competitive exams. CUET is a Common University Entrance Test that is now mandatory to take admission to Central Universities in India. Sanskrit Reading Comprehension questions are based on the latest CUET exam pattern 2024 and other entrance exams, so that you can have a fair idea about exam trends that will be followed for various entrance exams.

प्रश्न  10 –

 

अपठितांशावबोधनम् –

 

नीचे दिए गए गद्यांश को पढ़ कर प्रश्नों के उत्तर दीजिए 

 

देशस्य भक्ति: देशभक्तिः कथ्यते। देशभक्तिभावनया एव सैनिकाः अन्ये जनाः च देशहिताय स्वप्राणान् अपि त्यक्तुम् इच्छन्ति। कवयः वदन्ति – जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। लोकानां शरणदायिनी , नानाभोज्यपदार्थप्रदायिनी एषा अस्माकं जन्मभूमिः वीरभूमिः अस्ति। राष्ट्रसंरक्षणाय परस्परम् एकताया: भावना अपेक्षिता। नरस्य हृदये राष्ट्रभावना यदि नास्ति तदा तस्य जीवनं निष्फलम् अस्ति। युद्धक्षेत्रे वीराः देशस्य रक्षणार्थं स्वप्राणान् समर्पितवन्तः। यदा सर्वेषु एव देशवासिषु एतादृशी भावना भविष्यति तदा देशः नूनम् उन्नतिं करिष्यति। यस्य नरस्य हृदयं राष्ट्रप्रेमभावनया भरितं नास्ति तत् हृदयं पाषाणतुल्यम् वर्तते। अस्माभिः अपि स्वार्थं परित्यज्य देशस्य उन्नतिः देशवासिनां च सेवा करणीया।

1. ‘ अस्माकम् ’ इति पदं गद्यांशे कस्मै प्रयुक्तम् ?
a.
b.
c.
d.

2. ‘ लोकानां शरणदायिनी ’ इति पदस्य किं विशेष्यपदम् अस्ति ?
a.
b.
c.
d.

3. ‘ माता ’ इत्यर्थे कः शब्दः अत्र प्रयुक्त: ?
a.
b.
c.
d.

4. अस्माभिः किं परित्यज्य देशवासिन सेवा करणीया ?
a.
b.
c.
d.

5. राष्ट्र संरक्षणाय का अपेक्षिता अस्ति ?
a.
b.
c.
d.

6. कस्य हृदयं पाषाणतुल्यम् अस्ति ?
a.
b.
c.
d.

7. अस्माकं जन्मभूमिः कीदृशी अस्ति ?
a.
b.
c.
d.

8. देशस्य रक्षणार्थम् स्वप्राणान् के समर्पितवन्त: ?
a.
b.
c.
d.

9. सैनिकाः अन्ये जनाः च देशहिताय किं त्यक्तुम् इच्छन्ति ?
a.
b.
c.
d.

10. ‘ अवनतिः ’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ?
a.
b.
c.
d.


 


Also See :

Sanskrit Reading Comprehension Passage Test 1

Sanskrit Reading Comprehension Passage Test 2

Sanskrit Reading Comprehension Passage Test 3

Sanskrit Reading Comprehension Passage Test 4

Sanskrit Reading Comprehension Passage Test 5

Sanskrit Reading Comprehension Passage Test 6

Sanskrit Reading Comprehension Passage Test 7

Sanskrit Reading Comprehension Passage Test 8

Sanskrit Reading Comprehension Passage Test 9