CUET 2024 संस्कृत  प्रश्न उत्तर विभिन्न प्रवेश परीक्षाओं के लिए – Sanskrit Reading Comprehension Test 5

 

Sanskrit MCQs – Practice the Sanskrit Reading Comprehension Test suitable for various Entrance Exams including CUET. Learn and practice Sanskrit questions and answers. Sanskrit MCQ questions are very helpful for various competitive exams. CUET is a Common University Entrance Test that is now mandatory to take admission to Central Universities in India. Sanskrit Reading Comprehension questions are based on the latest CUET exam pattern 2024 and other entrance exams, so that you can have a fair idea about exam trends that will be followed for various entrance exams.

 

प्रश्न  5 –

 

अपठितांशावबोधनम् –

 

नीचे दिए गए गद्यांश को पढ़ कर प्रश्नों के उत्तर दीजिए 

 

पृथ्वीजलाकाशवनस्पतयः जीवाश्च पर्यावरणसर्जकाः सन्ति। प्रकृत्याः समग्रं रूपमेव पर्यावरणमिति कथ्यते। पर्यावरणेन अस्माकं शरीरं मनः स्वास्थ्यं च प्रभावितानि भवन्ति। वर्तमानकाले प्राकृतिकसंसाधनानाम् असन्तुलितदोहनेन औद्योगिकविस्तारेण चास्माकं मृवायुजलानि दूषितानि। अनेन न केवलं वयम् अपितु वृक्षलता-गुल्मवायुजलजीवाः सर्वेऽपि प्रभाविताः सन्ति। वृक्षवनस्पतीनां पशुपक्षिणां चानेकाः दुर्लभाः प्रजातयः विलुप्यन्ते। सघनवनानि नश्यन्ति। अस्माभिः प्रतिश्वास विषपानं क्रियते। सततं क्रियमाणेन औद्योगिकीकरणेन पैट्रोलचालितवाहनैः च प्राणवायुः न्यूनतां प्राप्नोति, विषयुक्तः कार्बनडाइऑक्साइडवायुः वृद्धिम् आप्नोति। वायुप्रदूषणम् अम्लीयवर्षारूपेण परिणमति। विषयुक्तेन वायुना पृथिव्याम् ऊष्मा वृद्धिम् आप्नोति। वायुप्रदूषणनिवारणाय वनस्पतीनां वनानां च संरक्षणं परमावश्यकम्। पर्यावरणविशेषज्ञ मतानुसारेण भूभागस्य तृतीयांशः वनाच्छादितः भवेत्।

 

1. प्रकृत्याः समग्र रूपमेव किम् कथ्यते ?
a.
b.
c.
d.

2. “ तस्याः समग्ररूपमेव पर्यावरणमिति कथ्यते ” वाक्ये " तस्याः " सर्वनाम्नः स्थाने संज्ञाप्रयोग: कार्यः।
a.
b.
c.
d.

3. पर्यावरणेन अस्माकं कानि प्रभावितानि भवन्ति ?
a.
b.
c.
d.

4. ‘ भाष्यते ’ इत्यस्य पर्यायम् अनुच्छेदात् चिनुत।
a.
b.
c.
d.

5. कस्य निवारणाय वनानां संरक्षणं परमावश्यकम् ?
a.
b.
c.
d.

6. पर्यावरणविशेषज्ञमतानुसारेण भूभागस्य कियान् अंशः वनाच्छादितः भवेत् ?
a.
b.
c.
d.

7. पर्यावरणसर्जकाः के सन्ति ?
a.
b.
c.
d.

8. वर्तमानकाले केन कारणेन मृवायुजलानि दूषितानि ?
a.
b.
c.
d.

9. वयम् अपि प्रतिश्वासेन सह किं पिबाम: ?
a.
b.
c.
d.

10. ‘ सुलभाः ’ इत्यस्य पदस्य विलोमपदं गद्यांशात् चित्वा लिखत।
a.
b.
c.
d.


 

 

Also See :

Sanskrit Reading Comprehension Passage Test 1

Sanskrit Reading Comprehension Passage Test 2

Sanskrit Reading Comprehension Passage Test 3

Sanskrit Reading Comprehension Passage Test 4

Sanskrit Reading Comprehension Passage Test 6

Sanskrit Reading Comprehension Passage Test 7

Sanskrit Reading Comprehension Passage Test 8

Sanskrit Reading Comprehension Passage Test 9

Sanskrit Reading Comprehension Passage Test 10