CUET 2024 संस्कृत  प्रश्न उत्तर विभिन्न प्रवेश परीक्षाओं के लिए – Sanskrit Reading Comprehension Test 8

 

Sanskrit MCQs – Practice the Sanskrit Reading Comprehension Test suitable for various Entrance Exams including CUET. Learn and practice Sanskrit questions and answers. Sanskrit MCQ questions are very helpful for various competitive exams. CUET is a Common University Entrance Test that is now mandatory to take admission to Central Universities in India. Sanskrit Reading Comprehension questions are based on the latest CUET exam pattern 2024 and other entrance exams, so that you can have a fair idea about exam trends that will be followed for various entrance exams.

 

प्रश्न  8 –

 

अपठितांशावबोधनम् –

 

नीचे दिए गए गद्यांश को पढ़ कर प्रश्नों के उत्तर दीजिए 

 

अस्माकं देशः कृषिप्रधान देशोऽस्ति। ग्रामेषुएव कृषिकर्म भवति यतोहि अत्र देशस्य बहुसंख्यकाः मनुष्याः ग्रामेषु एवं वसन्ति। ग्रामवासिनां जीवनं सुखमयं भवति। प्रकृत्याः मनोरमरूपं ग्रामवासिनेभ्यः प्रसन्नतां ददाति। कुत्रचित् हरितशस्यमयी स्थली शोभते, क्वचित् च हरितानि क्षेत्राणि राजन्ते। वृक्षाः शोभया, पवनः स्वसुगंधिना पुष्पाणि च रूपेण ग्रामवासिनो मनोरञ्जनं कुर्वन्ति। पक्षिणां मधुरः कलरवः कर्णयोः मधुधारा सिञ्चति। उपवनानां शोभा ग्रामवासिनां जीवने सरसतायाः मधुरतायाः च संचारं करोति। क्वचित् पुष्पाणि विकसन्ति तु क्वचित् गुञ्जन्तो भ्रमराः पुष्पेषु भ्रमन्ति तेषां मधु च पिबन्ति। ग्रामं परितः क्षेत्राणि पीतपुष्पैः। ग्रामवासिनां मनांसि मोहयन्ति। ग्रामीणजनाः प्रकृतेः क्रोडे वर्धन्ते। स्वच्छः पवनः, दिनकरस्य रश्मय, पवित्रं स्वच्छं च जलं ग्रामीणजनानां स्वास्थ्य वर्धयन्ति।

1. अस्माकं देशः कीदृशो देशोऽस्ति ?
a.
b.
c.
d.

2. पुष्पेषु के भ्रमन्ति ?
a.
b.
c.
d.

3. ग्रामेषु क्षेत्रेषु के राजन्ते ?
a.
b.
c.
d.

4. ग्रामवासिनां मनोरञ्जनं के कुर्वन्ति ?
a.
b.
c.
d.

5. ग्रामवासिनो जीवनं कीदृशं भवति ?
a.
b.
c.
d.

6. ‘ दु:खमयम् ’ इत्यस्य पदस्य विलोम पदं गद्यांशात् चित्वा लिखत।
a.
b.
c.
d.

7. कृषिकर्म कुत्र भवति ?
a.
b.
c.
d.

8. उपवनानां शोभा किं करोति ?
a.
b.
c.
d.

9. “ अस्माकं देश: कृषिप्रधान देशोऽस्ति ” वाक्ये कर्ता कः ?
a.
b.
c.
d.

10. एतस्य गद्यखण्डस्य समुचितं शीर्षकं लिखत।
a.
b.
c.
d.


 


Also See :

Sanskrit Reading Comprehension Passage Test 1

Sanskrit Reading Comprehension Passage Test 2

Sanskrit Reading Comprehension Passage Test 3

Sanskrit Reading Comprehension Passage Test 4

Sanskrit Reading Comprehension Passage Test 5

Sanskrit Reading Comprehension Passage Test 6

Sanskrit Reading Comprehension Passage Test 7

Sanskrit Reading Comprehension Passage Test 9

Sanskrit Reading Comprehension Passage Test 10