Abhyasavashagam Manah Class 10 Sanskrit Chapter 5 Question Answers (अभ्यासवशङ्ग मनः)

Abhyasavashagam Manah Manika Bhag 2 Sanskrit Class 10 Chapter 5 Question Answers – Sanskrit Class 10 NCERT Solutions

Class 10 – कक्षा 10वीं

Sanskrit Manika Bhag 2 – संस्कृत (मणिका भाग-2)

Abhyasavashagam Manah Chapter 5 – पाठ 5

अभ्यासवशङ्ग मनः

 

nasthi

 

Abhyasavashagam Manah Exercises of the Lesson

पाठ्यपुस्तकस्य अभ्यासः (अनुप्रयोगः)

प्रश्न 1 – अधोलिखितप्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक-अभ्यासार्थम्) –
(क) ‘वार्ष्णेय’ इति सम्बोधनम् कस्मै प्रयुक्तम्?
(ख) ‘न इच्छन् अपि’ इत्यस्य स्थाने किं पदं श्लोके प्रयुक्तम्?
(ग) कामः कस्मात् गुणात् संभवति?
(घ) ‘ध्यायतः’ पदं कस्य पदस्य विशेषणम्?
(ङ) कानि वशे कृत्वा नरः कामं नाशयितुं शक्नोति?
(च) कः ज्ञानविज्ञाननाशकः?
(छ) मनः वशिकर्तुम् किं कर्तव्यम्?
(ज) केषु आसक्तिः न कर्तव्या?

उत्तराणि –
(क) ‘वार्ष्णेय’ इति सम्बोधनम् कस्मै प्रयुक्तम्?
उत्तराणि – श्रीकृष्णाय।
(ख) ‘न इच्छन् अपि’ इत्यस्य स्थाने किं पदं श्लोके प्रयुक्तम्?
उत्तराणि – अनिच्छन्नपि।
(ग) कामः कस्मात् गुणात् संभवति?
उत्तराणि – सङ्गात्।
(घ) ‘ध्यायतः’ पदं कस्य पदस्य विशेषणम्?
उत्तराणि – पुन्सः।
(ङ) कानि वशे कृत्वा नरः कामं नाशयितुं शक्नोति?
उत्तराणि – इन्द्रियाणि।
(च) कः ज्ञानविज्ञाननाशकः?
उत्तराणि – कामः।
(छ) मनः वशिकर्तुम् किं कर्तव्यम्?
उत्तराणि – अभ्यासम्।
(ज) केषु आसक्तिः न कर्तव्या?
उत्तराणि – विषयेषु।

प्रश्न 2 – स्थूलपदानि आश्रित्य प्रश्ननिर्माणं कुरुत –
(क) मनुष्यः कामेन प्रयुक्तः एव पापस्य आचरणं करोति।
(ख) कामः एव क्रोधं जनयति।
(ग) काम एव अस्माकं शत्रुः।
(घ) यः क्रोधस्य वेगं जीवने सहते स सुखी नरः।
(ङ) विषयाणाम् उपभोगेन तेषु आसक्तिः जायते।
(च) मनसः निग्रहः वायोः इव कठिनः।
(छ) कामः ज्ञानस्य विज्ञानस्य च नाशं करोति।
(ज) कामस्य नाशाय इन्द्रियाणि वशे करणीयानि।

उत्तराणि –
(क) मनुष्यः कामेन प्रयुक्तः एव पापस्य आचरणं करोति।
उत्तराणि – मनुष्यः केन प्रयुक्तः एव पापस्य आचरणं करोति।
(ख) कामः एव क्रोधं जनयति।
उत्तराणि – कामः एव कं जनयति।
(ग) काम एव अस्माकं शत्रुः।
उत्तराणि – काम एव केषाम् शत्रुः।
(घ) यः क्रोधस्य वेगं जीवने सहते स सुखी नरः।
उत्तराणि – यः क्रोधस्य वेगं जीवने सहते स कीदृशः नरः।
(ङ) विषयाणाम् उपभोगेन तेषु आसक्तिः जायते।
उत्तराणि – केषाम् उपभोगेन तेषु आसक्तिः जायते।
(च) मनसः निग्रहः वायोः इव कठिनः।
उत्तराणि – कस्य निग्रहः वायोः इव कठिनः।
(छ) कामः ज्ञानस्य विज्ञानस्य च नाशं करोति।
उत्तराणि – कः ज्ञानस्य विज्ञानस्य च नाशं करोति।
(ज) कामस्य नाशाय इन्द्रियाणि वशे करणीयानि।
उत्तराणि – कामस्य नाशाय कानि वशे करणीयानि।


प्रश्न 3 – स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि?

यथा

केन प्रयुक्तः पुरुषः

कामेन इति पदाय/कामाय/कामस्य कृते

(क)

एनं ज्ञानविज्ञाननाशनं प्रजहि

——————————————–

(ख)

अहं मनसः निग्रहं दुष्करं मन्ये

——————————————–

(ग)

तेषु सङ्गः उपजायते

——————————————–

(घ)

एष रजोगुणसमुद्भवः

——————————————–

(ङ)

त्वम् आदौ इन्द्रियाणां नियमनं कुरु

——————————————–


उत्तराणि –

यथा

केन प्रयुक्तः पुरुषः

कामेन इति पदाय/कामाय/कामस्य कृते

(क)

एनं ज्ञानविज्ञाननाशनं प्रजहि

कामाय

(ख)

अहं मनसः निग्रहं दुष्करं मन्ये

अर्जुनाय

(ग)

तेषु सङ्गः उपजायते

विषयेभ्यः

(घ)

एष रजोगुणसमुद्भवः

कामाय

(ङ)

त्वम् आदौ इन्द्रियाणां नियमनं कुरु

अर्जुनाय


प्रश्न 4 – श्लोकात् समुचितं पदं विचित्य अन्वये रिक्तस्थानानि पूरयत –
(क) यः शरीरविमोक्षणात् ————- कामक्रोधोद्भवं ———– इह एव ————– शक्नोति स ————– युक्तः स सुखी (भवति)।
(ख) ————— ध्यायतः पुन्सः तेषु ————- उपजायते। सङ्गात् ————– सञ्जायते। ————— क्रोधः अभिजायते।
(ग) कृष्ण! मनः हि —————— बलवद्दृढं —————- । अहं तस्य निग्रहं ————- इव दुष्करम् ————— ।
(घ) —————-! तस्मात् त्वम् आदौ ——————– नियम्य —————————— एनं पाप्मानं हि ————— ।

उत्तराणि –
(क) यः शरीरविमोक्षणात् प्राक् कामक्रोधोद्भवं वेगम् इह एव सोढुम शक्नोति स नरः युक्तः स सुखी (भवति)।
(ख) विषयान् ध्यायतः पुन्सः तेषु संगः उपजायते। सङ्गात् कामः सञ्जायते। कामात् क्रोधः अभिजायते।
(ग) कृष्ण! मनः हि चञ्चलम् बलवद्दृढं प्रमाथि। अहं तस्य निग्रहं वायोः इव दुष्करम् मन्ये
(घ) भरतर्षभ! तस्मात् त्वम् आदौ इन्द्रियाणि नियम्य ज्ञानविज्ञाननाशनम् एनं पाप्मानं हि प्रजहि

प्रश्न 5 – कक्षायां द्वौ बालौ, अर्णवः ईशानः च इमं पाठम् आधृत्य वार्तालापं कुरुतः।
पाठं पठित्वा एतयोः एषः संवादः पुर्यताम् –
अर्णवः – जानासि! कः नरः सुखी?
ईशानः – आम्! —————– वेगं ———— शक्नोति।
अर्णवः – विषयान् ध्यायतः नरस्य किं भवति?
ईशानः – विषयान् ———— नरस्य तेषु —————-।
अर्णवः – सङ्गात् कः जायते?
ईशानः – ——————–।
अर्णवः – कामात् कः प्रजायते?
ईशानः – —————–।
अर्णवः – क्रोधात् कस्य उत्पत्तिः?
ईशानः – ——————–।
अर्णवः – सम्मोहात् कः सञ्जायते?
ईशानः – ———————–।
अर्णवः – स्मृतिभ्रन्शात् किं प्रभवति?
ईशानः – ——————।
अर्णवः – नरः कस्मात् प्रणश्यति?
ईशानः – बुद्धि ———–।
अर्णवः – बुद्धिनाशस्य मूलं किम्?
ईशानः – विषयेषु ———-।
अर्णवः – विषयसङ्गः किमर्थं न कर्तव्यः?
ईशानः – येन ———– नाशः न भवेत्।

उत्तराणि –
अर्णवः – जानासि! कः नरः सुखी?
ईशानः – आम्! यः कामक्रोधोद्भवं वेगं सोढुम शक्नोति।
अर्णवः – विषयान् ध्यायतः नरस्य किं भवति?
ईशानः – विषयान् ध्यायतः नरस्य तेषु सङ्गः उपजायते
अर्णवः – सङ्गात् कः जायते?
ईशानः – कामः क्रोधः च
अर्णवः – कामात् कः प्रजायते?
ईशानः – क्रोधः
अर्णवः – क्रोधात् कस्य उत्पत्तिः?
ईशानः – सम्मोहः
अर्णवः – सम्मोहात् कः सञ्जायते?
ईशानः – स्मृतिविभ्रमः
अर्णवः – स्मृतिभ्रन्शात् किं प्रभवति?
ईशानः – बुधिनाशः
अर्णवः – नरः कस्मात् प्रणश्यति?
ईशानः – बुद्धि नाशात्
अर्णवः – बुद्धिनाशस्य मूलं किम्?
ईशानः – विषयेषु संगः
अर्णवः – विषयसङ्गः किमर्थं न कर्तव्यः?
ईशानः – येन मनुष्यस्य नाशः न भवेत्।

प्रश्न 6 – अशुद्धं कथनं (X) इति चिह्नेन दर्शयत –
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते –
(क) भोः अर्जुन! इदं मनः चञ्चलं, दुखेन निग्रहीतुं शक्यम्।
(ख) चञ्चलमपि मनः सततम् अभ्यासेन वशीकर्तुं शक्यते। या क्रिया पुनः पुनः क्रियते सः अभ्यासः कथ्यते। मनसः वशिकरणाय निरन्तरं या साधना क्रियते सः अभ्यासः एव।
(ग) सान्सारिकभोगाः नश्वराः अतः एतेषां पुनः पुनः चिन्तनेन तेषु विरक्तिः जायते। एषाः विरक्तिः (वैराग्यं) एव मनः वशीकर्तुं शक्नोति।
(घ) हे कुन्तीपुत्र! सततं अभ्यासेन सान्सारिकभोगान् प्रति वैराग्येण च मनः वशं गच्छति।

उत्तराणि –
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते –
(क) भोः अर्जुन! इदं मनः चञ्चलं, दुखेन निग्रहीतुं शक्यम्।
(ख) चञ्चलमपि मनः सततम् अभ्यासेन वशीकर्तुं शक्यते। या क्रिया पुनः पुनः क्रियते सः अभ्यासः कथ्यते। मनसः वशिकरणाय निरन्तरं या साधना क्रियते सः अभ्यासः एव।
(ग) सान्सारिकभोगाः नश्वराः अतः एतेषां पुनः पुनः चिन्तनेन तेषु विरक्तिः जायते। एषाः विरक्तिः (वैराग्यं) एव मनः वशीकर्तुं शक्नोति।
(घ) हे कुन्तीपुत्र! सततं अभ्यासेन सान्सारिकभोगान् प्रति वैराग्येण च मनः वशं गच्छति।
उत्तराणि – (घ) हे कुन्तीपुत्र! सततं अभ्यासेन सान्सारिकभोगान् प्रति वैराग्येण च मनः वशं गच्छति।

प्रश्न 7 – अस्मिन् वृक्षे कानिचित् त्याज्यानि कानिचित् च फलानि ग्राह्याणि। ग्राह्याणां फलानां नामानि अधः लिखत।

 

tree

 

उत्तराणि –

सत्यम्, ज्ञानम्, शान्तिः, जागृतिः, विवेकः, सुस्मृतिः, पुण्यम्, परोपकारः

प्रश्न 8 – ‘जन्’ धातोः मूलकारणे ‘भू’ धातोः च उत्पत्तिस्थाने पञ्चमीविभक्तिः प्रयुज्यते।

यथा – 1. क्रोधात् सम्मोहः जायते।

2. हिमालयात् गङ्गाः उद्भवति।

कस्मात् कः जायते? इति पाठम् आधृत्य अधः रिक्तकोष्ठकानि पूरयत –

यथा –

 

उत्तराणि –

प्रश्न 9 – मञ्जूषायाः विचित्य अधोलिखित-क्रियापदानाम् अर्थान् लिखत-

अर्हति, जानीहि, करोति, उद्भवति, अवगच्छामि, विनाशाय, वशीक्रियते, विनश्यति

(क) विद्धि —————–।

(ख) मन्ये —————–।

(ग) शक्नोति ————–।

(घ) गृह्यते —————–।

(ङ) प्रणश्यति —————।

(च) चरति ——————-।

(छ) संजायते —————-।

(ज) प्रजहि ——————-।

उत्तराणि –

(क) विद्धि जानीहि।

(ख) मन्ये अवगच्छामि।

(ग) शक्नोति अर्हति।

(घ) गृह्यते वशीक्रियते।

(ङ) प्रणश्यति विनश्यति।

(च) चरति करोति।

(छ) संजायते उद्भवति।

(ज) प्रजहि विनाशाय।

प्रश्न 10 – अधोलिखितसम्बोधनपदानाम् स्थाने प्रथमाविभक्तेः एकवचनान्तं रूपं लिखित –

सम्बोधने

प्रथमा एकवचने

यथा –

संगीते!

संगीता

रवे!

रविः

(क)

भरतर्षभ!

—————-

(ख)

महाबाहो!

—————-

(ग)

वार्ष्णेय!

—————-

(घ)

कौन्तेय!

—————-

उत्तराणि –

सम्बोधने

प्रथमा एकवचने

यथा –

संगीते!

संगीता

रवे!

रविः

(क)

भरतर्षभ!

भरतर्षभः

(ख)

महाबाहो!

महाबाहुः

(ग)

वार्ष्णेय!

वार्ष्णेय

(घ)

कौन्तेय!

कौन्तेयः