Vangmayam Tapah Class 10 Sanskrit Chapter 1 Question Answers (वाङ्मयं तपः)

Vangmayam Tapah Sanskrit Class 10 Question Answers – Sanskrit Class 10 NCERT Solutions

कक्षा – 10 संस्कृत

पाठ 1 – वाङ्मयं तपः Vangmayam Tapah

 

vangmayam tapah

 

Vangmayam Tapah Class 10 Sanskrit Exercises of the lesson (Question Answers)

पाठ्यपुस्तकस्य अभ्यासः (अनुप्रयोगः)

प्रश्न 1 – पाठितः पाठः। इदानीं क्रीडामः। सर्वे छात्राः वर्गद्वये विभक्ताः स्युः। वाल्मीकिवर्गः व्यासवर्गश्च। वाल्मीकिवर्गात् एकः प्रश्नं पृच्छति व्यासवर्गात् च कश्चित् उत्तरति। पुनश्च व्यासवर्गात् प्रश्नः पृच्छयते वाल्मीकिवर्गात् उत्तरं दीयते। शिक्षकः अङ्कप्रदानं करोति। सर्वाधिकान् अङ्कान् लभमानः वर्गः विजेता घोष्यते।

वाल्मीकिवर्गः

व्यासवर्गः

(क) ‘अम्भोजः’ इति शब्दस्य पर्यायः कः?

 

(ख)

‘शरत्कालीन’ इति कस्य अर्थः?

(ग) सरस्वत्याः कोशः कथं वर्धते?

 

(घ)

कया समं चक्षुर्न विद्यते?

(ङ) कीदृशी वाणी पुरुषं प्रसन्नं करोति?

 

(च)

शारदा सर्वत्र कुत्र निवसेत्?

(छ) उद्वेगकरम् इत्यस्य कः विलोमः?

 

(ज)

सप्तमे श्लोके ‘चतुर्थाशः’ कस्य अर्थः?

(झ) ‘ऊह’ शब्दस्य कः विलोमः?

 

(ञ)

बुद्धेः प्रथमः गुणः कः?

 

उत्तराणि-

वाल्मीकिवर्गः

व्यासवर्गः

(क) ‘अम्भोजः’ इति शब्दस्य पर्यायः कः?

कमलम्।

(ख) शारदस्य।

‘शरत्कालीन’ इति कस्य अर्थः?

(ग) सरस्वत्याः कोशः कथं वर्धते?

व्ययतः।

(घ) विद्यया।

कया समं चक्षुर्न विद्यते?

(ङ) कीदृशी वाणी पुरुषं प्रसन्नं करोति?

मधुरभाषिणी।

(च) वदनाम्बुजे।

शारदा सर्वत्र कुत्र निवसेत्?

(छ) उद्वेगकरम् इत्यस्य कः विलोमः?

अनुद्वेगकरम्।

(ज) ‘पादः’ इत्यस्य।

सप्तमे श्लोके ‘चतुर्थाशः’ कस्य अर्थः?

(झ) ‘ऊह’ शब्दस्य कः विलोमः?

अपोहः।

(ञ) शुश्रूषा।

बुद्धेः प्रथमः गुणः कः?

 

प्रश्न 2 – वर्गद्वये एकः किमपि वाक्यं श्यामपट्टे लिखति, अन्यस्य वर्गस्य च छात्रः तत्र स्थूलपदमाश्रित्य प्रश्नं पृच्छति –

वाल्मीकिवर्गः

व्यासवर्गः

(क) शारदा सर्वदा अस्माकं समीपे वसेत्?

 

(ख)

भारत्याः कोशः अपूर्वः।

(ग) सत्येन समं सुखं नास्ति।

 

(घ)

मधुरभाषिणी वाणी पुरुषं प्रह्लादयति।

(ड़) पठने अक्षराणां स्पष्टता स्यात्।

 

(च)

स्वाध्यायः अपि तपः

(छ) शुश्रूषायाः अर्थः ‘श्रोतुमिच्छा’।

 

(ज)

शिष्यः साब्र्ह्मचारिभिरपि विद्यां गृह्णाति।

(झ) रागस्य विलोमः त्यागः।

 

(ञ)

पठनस्य षट् गुणाः।

उत्तराणि

वाल्मीकिवर्गः

व्यासवर्गः

(क) शारदा सर्वदा अस्माकं समीपे वसेत्?

का?

(ख) कस्याः?

भारत्याः कोशः अपूर्वः।

(ग) सत्येन समं सुखं नास्ति।

केन?

(घ) कम्?

मधुरभाषिणी वाणी पुरुषं प्रह्लादयति।

(ड़) पठने अक्षराणां स्पष्टता स्यात्।

केषाम्?

(च) किम्?

स्वाध्यायः अपि तपः

(छ) शुश्रूषायाः अर्थः ‘श्रोतुमिच्छा’।

कस्याः?

(ज) काम्?

शिष्यः साब्र्ह्मचारिभिरपि विद्यां गृह्णाति।

(झ) रागस्य विलोमः त्यागः।

कस्य?

(ञ) कति?

पठनस्य षट् गुणाः।

 

प्रश्न 3 – श्लोकमाश्रित्य समुचितक्रमेण अन्वयं पूरयत –
(क) हे भारति! तव अयम् कोशः ————–विद्यते। (अयम्) व्ययतः————-, सञ्चयात् च———-आयाति।
(ख) विद्यासमम् ——- न अस्ति, सत्यसमम् तपः न ———-। रागसमम् ——–न अस्ति, ———–सुखम् न अस्ति।
(ग) यत् वाक्यम्———– सत्यम्———- च (तथा) च स्वाध्याय-अभ्यसनम् एव———- तपः उच्यते।

उत्तराणि-
(क) हे भारति! तव अयम् कोशः कः अपि अपूर्वः विद्यते। (अयम्) व्ययतः वृद्धिम् आयाति, सञ्चयात् च क्षयम् आयाति।
(ख) विद्यासमम् चक्षु न अस्ति, सत्यसमम् तपः न अस्ति। रागसमम् दुःखम् न अस्ति, त्यागसमम् सुखम् न अस्ति।
(ग) यत् वाक्यम् अनुद्वेगकरम् सत्यम् प्रियहितम् च (तथा) च स्वाध्याय-अभ्यसनम् एव वाङ्मयं तपः उच्यते।

 

प्रश्न 4 – विपरितभावात्मकं वाक्यान्शम् लिखत –
(क) व्ययतः वृद्धिमायाति
(ख) नास्ति रागसमं दुखम्
(ग) नास्ति त्यागसमं सुखम्
(घ) आचार्यात्पादमादत्ते

उत्तराणि-
(क) व्ययतः वृद्धिमायाति
क्षयमायाति सञ्चयात्।
(ख) नास्ति रागसमं दुखम्
नास्ति त्यागसमं सुखम्।
(ग) नास्ति त्यागसमं सुखम्
नास्ति रागसमं दुखम्।
(घ) आचार्यात्पादमादत्ते
पादं शिष्यः स्वमेधया।

 

प्रश्न 5 – क्रियां, लिङ्गम्, अव्ययं विभक्तिं वा आधृत्य भिन्नप्रकृतिकं पदं चिनुत –
यथा (क) आयाति, भारति, प्रह्लादयति, विद्यते।
(ख) चक्षुः, तपः, रसः, दुखम्।
(ग) आचार्यात्, व्ययात्, सञ्चयात्, क्रियात्।
(घ) सर्वदा, यत्, तथा, सन्निधिम्।
(ङ) श्रवणम्, ग्रहणम्, चन्दनम्, धारणम्।

उत्तराणि-
(ख) चक्षुः, तपः, रसः, दुखम्।
(ग) आचार्यात्, व्ययात्, सञ्चयात्, क्रियात्।
(घ) सर्वदा, यत्, तथा, सन्निधिम्।
(ङ) श्रवणम्, ग्रहणम्, चन्दनम्, धारणम्।

 

प्रश्न 6 – रेखाचित्रम् पूरयत –
(क) यथा
शिष्यः पादमादत्ते
1. आचार्यात्
2.————
3.————
4.————

उत्तराणि-
2. स्वमेधया
3. कालेन
4. सब्रह्मचारिभिः

(ख) यथा
पाठक-गुणाः
1.माधुर्यम्
2————-.
3————-
4————-.
5————-
6————–

उत्तराणि-
2.अक्षरव्यक्ति
3.पदच्छेदः
4.सुस्वरः
5.धैर्यम्
6.लयसमर्थम्

(ग) उदाहरणानि अनुसृत्य गुणक्रमेण सरणिं पूरयत –
1.तत्वज्ञानम् 2.———— 3.अपोह 4.ऊह 5.———– 6.———– 7.———- 8.शुश्रूषा

उत्तराणि-
1.तत्वज्ञानम् 2.अर्थविज्ञानम् 3.अपोह 4.ऊह 5.धारणम् 6.ग्रहणम् 7.श्रवणम् 8.शुश्रूषा

 

प्रश्न 7 – अत्र पठितेभ्यः श्लोकेभ्यः कानिचित् पदानि सन्ति। तेषां विशेषणानि अधः मञ्जूषायां दत्तानि। ततः उपयुक्तं विशेषणं चित्वा विषेश्येण सह योजयत –

 

शीतला, वाङ्मयम्, शीतलम्, विद्यासमं, अपूर्वः, प्रियहितम्, सर्वदा, मधुरभाषिणी

 

 

वाणी

 

सलिलम्

 

छाया

 

तपः

 

शारदा

 

कोशः

 

चक्षुः

 

वाक्यम्

उत्तराणि-

मधुरभाषिणी

वाणी

शीतलम्

सलिलम्

शीतला

छाया

वाङ्मयम्

तपः

सर्वदा

शारदा

अपूर्वः

कोशः

विद्यासमं

चक्षुः

प्रियहितम्

वाक्यम्

 

प्रश्न 8 – अधोलिखितपङ्क्तिषु स्थूलाक्षरपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थं चिनुत –
(क) स्वाध्यायाभ्यसनं चैव वाङ्मयं तपः उच्यते।
(i) साहित्यम् (ii) वाचिकम् (iii) वाक्युक्तम्
उत्तराणि-(ii) वाचिकम्

(ख) आचार्यात् पादम् आदत्ते
(i) श्लोकस्य पङ्क्तिं (ii) चरणम् (iii) चतुर्थान्शम्
उत्तराणि-(iii) चतुर्थान्शम्

(ग) माधुर्यम् अक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः।
(i) शर्करायुक्तम् (ii) कोमलतया वर्णोच्चारणम् (iii) मधुरतायाः अभावः
उत्तराणि-(ii) कोमलतया वर्णोच्चारणम्

(घ) सर्वदा सर्वदाsस्माकं सन्निधिं सन्निधिं क्रियात्।
(i) सर्वं ददाति इति (ii) सर्वाधिका (iii) सर्वं वदति इति
उत्तराणि-(i) सर्वं ददाति इति

(ङ) शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा।
(i) सेवा (ii) श्रोतुम् इच्छा (iii) श्वश्रू
उत्तराणि- (ii) श्रोतुम् इच्छा

 

प्रश्न 9 – समानभावमयी पङ्क्ती योजयत –

 

(i) नास्ति विद्यासमं चक्षुः।

(क) मुखकमले निवासं कुर्यात्।

(ii) व्ययतः वृद्धिमायाति।

(ख) वाङ्माधुर्यात् नान्यदस्ति प्रियत्वम्।

(iii) वदनाम्बुजे सन्निधिं क्रियात्।

(ग) सर्वस्य लोचनं शास्त्रम्।

(iv) मधुरभाषिणी वाणी पुरुषं प्रह्लादयाति।

(घ) शिक्ष्यते सहपाठिभिः।

(v) पादं सब्रह्मचारिभिः।

(ङ) दत्ता भवति विस्तृता।

उत्तराणि-
(i) नास्ति विद्यासमं चक्षुः।
(ग) सर्वस्य लोचनं शास्त्रम्।
(ii) व्ययतः वृद्धिमायाति।
(ङ) दत्ता भवति विस्तृता।
(iii) वदनाम्बुजे सन्निधिं क्रियात्।
(क) मुखकमले निवासं कुर्यात्।
(iv) मधुरभाषिणी वाणी पुरुषं प्रह्लादयाति।
(ख) वाङ्माधुर्यात् नान्यदस्ति प्रियत्वम्।
(v) पादं सब्रह्मचारिभिः।
(घ) शिक्ष्यते सहपाठिभिः।

 

प्रश्न 10 – शब्दानाम् अर्थैः सह मेलनं कार्यम् –

 

शब्दाः

अर्थाः

शुश्रूषा

चतुर्थान्शम्

ऊह

निवासम्

अपोह

मुखम्

पादम्

वाणी

सन्निधिम्

श्रोतुमिच्छा

वदनम्

सरस्वती

वाक्

पक्षे तर्कः

भारती

विपक्षे तर्कः

 

उत्तराणि-

शब्दाः

अर्थाः

शुश्रूषा

श्रोतुमिच्छा

ऊह

पक्षे तर्कः

अपोह

विपक्षे तर्कः

पादम्

चतुर्थान्शम्

सन्निधिम्

निवासम्

वदनम्

मुखम्

वाक्

वाणी

भारती

सरस्वती