Suswagat Bho Arunachalesmin Class 10 Sanskrit Chapter 10 Question Answers (सुस्वागतं भो! अरुणाचलेsस्मिन्)

Suswagat Bho Arunachalesmin Manika Bhag 2 Sanskrit Class 10 Chapter 10 Question Answers – Sanskrit Class 10 NCERT Solutions

Class 10 – कक्षा 10वीं

Sanskrit Manika Bhag 2 – संस्कृत (मणिका भाग-2)

Suswagat Bho Arunachalesmin Chapter 10 –

पाठ – 10 सुस्वागतं भो! अरुणाचलेsस्मिन्

 

suswagat

 

Suswagat Bho Arunachalesmin Exercises of the Lesson

पाठ्यपुस्तकस्य अभ्यासः (अनुप्रयोगः)

प्रश्न 1 – एकपदेन उत्तरत (मौखिक-अभ्यासार्थम्) –
(i) सूर्योदयभूमिः अरुणाचलः कैः सुशोभिता?
(ii) अरुणाचले कति नद्यः वहन्ति?
(iii) अरुणाचलस्य पर्यावरणं कीदृशम्?
(iv) देवानामपि देवः कः कथ्यते?
(v) अरुणाचलस्य राजधानी का?
(vi) लामासम्प्रदायस्य प्रमुखं पर्व किम्?
(vii) अरुणाचलस्य विशिष्टः राजपशुः कः?
(viii) ‘तवाङ्ग गोम्पा’ केषां मठः?

उत्तराणि –

(i) सूर्योदयभूमिः अरुणाचलः कैः सुशोभिता?
उत्तराणि – हिमाद्रितुङ्ग श्रृङ्गैः।

(ii) अरुणाचले कति नद्यः वहन्ति?
उत्तराणि – पञ्चाशदधिकाः।

(iii) अरुणाचलस्य पर्यावरणं कीदृशम्?
उत्तराणि – शुद्धम्।

(iv) देवानामपि देवः कः कथ्यते?
उत्तराणि – मोपीनः।

(v) अरुणाचलस्य राजधानी का?
उत्तराणि – ईटानगरम्।

(vi) लामासम्प्रदायस्य प्रमुखं पर्व किम्?
उत्तराणि – लोसर।

(vii) अरुणाचलस्य विशिष्टः राजपशुः कः?
उत्तराणि – मिथुनः।

(viii) ‘तवाङ्ग गोम्पा’ केषां मठः?
उत्तराणि – बौद्धानाम्।

 

प्रश्न 2 – एतेषां प्रश्नानाम् उत्तराणि एकवाक्येन लिख्यन्ताम् –
(i) अरुणः कस्य पर्यायः?
(ii) सूर्योदयभूमिः इति पदं कस्मै प्रयुक्तम्?
(iii) अरुणाचलप्रदेशस्य जनजातिनां प्रमुखानि आजिविकासाधनानि कानि सन्ति?
(iv) ‘ओरिया’ इति केषां प्रमुखं पर्व?
(v) लामासम्प्रदायस्य ‘लोसर’ इति पर्व कदा मान्यते?
(vi) ‘मोपिन’ इति कीदृशं पर्व अस्ति?
(vii) ‘ओणम्’ इति केषां राज्यवासिनां प्रसिद्धं पर्व?

उत्तराणि –

(i) अरुणः कस्य पर्यायः?
उत्तराणि – अरुणः सूर्यस्य पर्यायः।

(ii) सूर्योदयभूमिः इति पदं कस्मै प्रयुक्तम्?
उत्तराणि – सूर्योदयभूमिः इति पदं अरुणाचलाय प्रयुक्तम्।

(iii) अरुणाचलप्रदेशस्य जनजातिनां प्रमुखानि आजिविकासाधनानि कानि सन्ति?
उत्तराणि – अरुणाचलप्रदेशस्य जनजातिनां प्रमुखानि आजिविका साधनानि कृषिः, शिल्पकला, वनसम्पद् च सन्ति।

(iv) ‘ओरिया’ इति केषां प्रमुखं पर्व?
उत्तराणि – ‘ओरिया’ इति वाङ्चो जनजातिनां प्रमुखं पर्व।

(v) लामासम्प्रदायस्य ‘लोसर’ इति पर्व कदा मान्यते?
उत्तराणि – लामासम्प्रदायस्य ‘लोसर’ इति पर्व फरवरी मासे मान्यते।

(vi) ‘मोपिन’ इति कीदृशं पर्व अस्ति?
उत्तराणि – ‘मोपिन’ इति ‘होली’ सदृशं पर्व अस्ति।

(vii) ‘ओणम्’ इति केषां राज्यवासिनां प्रसिद्धं पर्व?
उत्तराणि – ‘ओणम्’ इति ‘केरल’ राज्यवासिनां प्रसिद्धं पर्व।

 

प्रश्न 3 – एतानि वाक्यानि आधृत्य प्रश्ननिर्माणम् क्रियताम् –
यथा – कथनम् – अरुणाचलप्रदेशे पञ्चाशदधिकाः नद्यः प्रवहन्ति।
प्रश्नः – अरुणाचलप्रदेशे कति नद्यः प्रवहन्ति?

उत्तराणि

(i)

अरुणस्य प्रदेशः अरुणाचलः।

——————-

(ii)

अरुणाचले अनेके उत्सवाः मान्यन्ते।

——————-

(iii)

अरुणाचलप्रदेशस्य राजधानी ईटानगरम् अस्ति।

——————-

(iv)

‘ओरिया’ इति पर्वणि अरुणाचले कृषिभूमिपूजनं सामाजिककार्यं च भवति।

——————-

(v)

भीष्म-नगर-दुर्गस्य अवशेषाः आर्य-काल-संस्कृति-सम्पद्-परिचायकाः।

——————-

उत्तराणि –

उत्तराणि

(i)

अरुणस्य प्रदेशः अरुणाचलः।

कस्य?

(ii)

अरुणाचले अनेके उत्सवाः मान्यन्ते।

कुत्र?

(iii)

अरुणाचलप्रदेशस्य राजधानी ईटानगरम् अस्ति।

का?

(iv)

‘ओरिया’ इति पर्वणि अरुणाचले कृषिभूमिपूजनं सामाजिककार्यं च भवति।

कदा/कस्मिन्?

(v)

भीष्म-नगर-दुर्गस्य अवशेषाः आर्य-काल-संस्कृति-सम्पद्-परिचायकाः।

कस्य?

 

प्रश्न 4 – अधोलिखितवाक्येषु स्थूलपदानि केभ्यः प्रयुक्तानि? –

यथा –

अहम् भवतां जिज्ञासां शमयितुम् इच्छामि।

छात्राणां कृते/ छात्रेभ्यः

(i)

प्रथमं तु अहम् एव एकं प्रश्नं पृच्छामि।

————————–

(ii)

सूर्यस्य प्रकाशः सर्वप्रथमम् इमं स्पृशति।

————————–

(iii)

अहं चिन्तयामि यत् अरुणः तु सूर्यस्य पर्यायः।

————————–

(iv)

कृषिः, शिल्पकला, वनसंपद् च एतेषां प्रमुखानि आजिविकासाधनानि।

————————–

(v)

इदम् ‘अप्रैल’ इति मासे मान्यते।

————————–

(vi)

अधुना तु वयम् एतानि द्रष्टुम् उत्सुकाः स्मः।

————————–

(vii)

अत्र अनेके प्रमुखोत्सवाः।

————————–


उत्तराणि –

यथा –

अहम् भवतां जिज्ञासां शमयितुम् इच्छामि।

छात्राणां कृते/ छात्रेभ्यः

(i)

प्रथमं तु अहम् एव एकं प्रश्नं पृच्छामि।

पर्यटनाधिकारिणे

(ii)

सूर्यस्य प्रकाशः सर्वप्रथमम् इमं स्पृशति।

अरुणाचलप्रदेशाय

(iii)

अहं चिन्तयामि यत् अरुणः तु सूर्यस्य पर्यायः।

हिमांशवे

(iv)

कृषिः, शिल्पकला, वनसंपद् च एतेषां प्रमुखानि आजिविकासाधनानि।

जनजातिभ्यः

(v)

इदम् ‘अप्रैल’ इति मासे मान्यते।

मोपिन-पर्वणे

(vi)

अधुना तु वयम् एतानि द्रष्टुम् उत्सुकाः स्मः।

पर्यटनस्थलेभ्यः

(vii)

अत्र अनेके प्रमुखोत्सवाः।

अरुणाचलप्रदेशाय

 

प्रश्न 5 – अत्र लिखिते गद्यांशे रिक्तस्थानानां पूर्तिं ‘इदम्’ इति सर्वनामपदस्य उचितरुपैः कुरुत –

अरुणस्य प्रदेशः अरुणाचलः। —————- प्रदेशस्य अस्ति हिमाद्रितुङ्गश्रृङ्गैः सुशोभिता भूमिः। एवञ्च अस्ति विपुलवनसम्पदा —————– प्रदेशे। —————- प्रदेशात् एव वहति लोहिताख्या नदी। सूर्यस्य प्रकाशः सर्वप्रथमम् —————- प्रदेशम् एव स्पृशति। ——————- प्रदेशेन एव जीवन्ति ————— प्रदेशस्य जनाः। अद्भुतः सौन्दर्यमयः एव ——————- प्रदेशः।

उत्तराणि –

अरुणस्य प्रदेशः अरुणाचलः। अस्य प्रदेशस्य अस्ति हिमाद्रितुङ्गश्रृङ्गैः सुशोभिता भूमिः। एवञ्च अस्ति विपुलवनसम्पदा अस्मिन् प्रदेशे। अस्मात् प्रदेशात् एव वहति लोहिताख्या नदी। सूर्यस्य प्रकाशः सर्वप्रथमम् इदम् प्रदेशम् एव स्पृशति। अनेन प्रदेशेन एव जीवन्ति अस्य प्रदेशस्य जनाः। अद्भुतः सौन्दर्यमयः एव अयम् प्रदेशः।

 

प्रश्न 6 – विशेष्यैः सह समुचितविशेषणानि योजयत –

 

विशेषणानि

विशेष्यानि

उत्तराणि

(i)

विविधवर्णमनोहरा

पर्व

——————–

(ii)

प्रमुखानि

राजपशुः

——————–

(iii)

सामाजिकम्

आजीविकासाधनानि

——————–

(iv)

अन्यत्

ऐतिहासिकस्थलानि

——————–

(v)

मनोरमाः

कार्यम्

——————–

(vi)

दर्शनीयानि

प्रकृतिः

——————–

(vii)

गोमहिषसदृशः

फलसमृद्धविटपाः

——————–

 

उत्तराणि –

विशेषणानि

विशेष्यानि

(i)

विविधवर्णमनोहरा

प्रकृतिः

(ii)

प्रमुखानि

आजीविकासाधनानि

(iii)

सामाजिकम्

कार्यम्

(iv)

अन्यत्

पर्व

(v)

मनोरमाः

फलसमृद्धविटपाः

(vi)

दर्शनीयानि

ऐतिहासिकस्थलानि

(vii)

गोमहिषसदृशः

राजपशुः