CBSE Class 10 Sanskrit Writing Skills – Letter Writing (पत्र लेखनं) Format, Samples, Tips

Sanskrit Class 10 CBSE letter writing – कक्षा 10  संस्कृत (पत्र लेखनं)

CBSE Class 10 Sanskrit Letter Writing (पत्र लेखन) – इस भाग में हम कक्षा दसवीं संस्कृत विषय के उपविषय पत्र लेखन के बारे में जानेंगे। आपको परीक्षा में पूरा पत्र लिखने को नहीं कहा जाता है । आपको पहले से ही प्रश्न पत्र में पत्र दिया जाता है केवल आपको उसमें दिए गए रिक्त स्थानों को भर कर पत्र को पूर्ण करना होता है। इस प्रश्न में आपको दस रिक्त स्थानों की पूर्ति मञ्जूषा में दिए गए शब्दों की सहायता से करनी होती है।हम आपको यहाँ बताएँगे कि मञ्जूषा से सही शब्दों का चुनाव किस तरह करना है।

 

See
Video for Explanation and Summary of the Letter Writing

 

Sanskrit Letter Writing – आपको परीक्षा में इस तरह से प्रश्न पूछा जाता है:

1. स्वपितरं प्रति लिखितम् अधः पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखित –
(1/2 X 10 = 5)
इसका अर्थ हुआ कि आपको अपने पिता को लिखे गए निम्नलिखित पत्र को आपको मञ्जूषा की सहायता से पूरा करना है और अपनी उत्तर पुस्तिका पर दोबारा लिखना है।

(इस पत्र में आपको हर एक रिक्त स्थान के लिए आधा अंक निर्धारित होता है अर्थात पूरे प्रश्न के पांच अंक होते हैं और यदि आप इस प्रश्न में शब्दों को सही जगह रख दें तो यहाँ आपके अंक कटने की सम्भावना बिलकुल नहीं होती क्योंकि आपको केवल मञ्जूषा से जैसे के तैसे शब्दों को लिखना होता है।)
(आपको इस तरह से पत्र दिया होता है )
गोदवरीछात्रावासात्

दिनाङ्कः  …………..

माननीया: पितृवर्याः !

सादरं (i)……………..
अत्र कुशलं तत्राप्यस्तु। मम (ii)………………..समाप्ता।  परिक्षापत्राणि अतिशोभनानि जातानि। परिक्षा परिणामश्च (iii)……………….प्रथमसप्ताहे उद्घोषयिष्यते। अत्रान्तरे, अस्माकं विद्यालयस्य (iv)…………………… अस्मान् शैक्षनिकभ्रमणाय मुम्बईतः नातिदूरे एकस्मिन् (v)……………..स्थिताम् एलोरा -गुहां प्रति (vi)……………….। अत्र प्राचिनानि शिवमन्दिराणि सन्ति। अहमपि तत्र गन्तुम् (vii)……………………..। एतदर्थम् अस्माभिः (viii)……………. रुप्यकाणि दातव्यानि सन्ति। कृपया (ix)……………………उपर्युक्तां राशिं संप्रेष्य माम् अनुगृहीतां कुर्वन्तु। गृहे सर्वेभ्यः मम (x) ………………….. निवेदनीयः।
भवतां प्रियपुत्री

 


 

मदालसा

मञ्जूषा –

प्रणामाञ्जलि, अध्यापकाः, धनादेशद्वारा, पञ्चशतम्, द्वीपे, इच्छामि, नेष्यन्ति, प्रणमामि, आगामिमासस्य, अर्धवार्षिकपरिक्षा

मञ्जूषा में दिए गए शब्दों का हिंदी अनुवाद – (दोनों हाथों को एक साथ जोड़कर प्रणाम करना ,अध्यापक ,धन के लिए जैसा आदेश हो ,पञ्च सौ ,द्वीप ,इच्छा करना ,ले जा रहे हैं ,दंडवत प्रणाम ,आने वाले महीने के ,वर्ष के बीच में होने वाली परीक्षा )

उत्तर –

गोदवरीछात्रावासात्

दिनाङ्कः  …………..

माननीया: पितृवर्याः !

सादरं (i)…प्रणमामि….
अत्र कुशलं तत्राप्यस्तु। मम (ii)…अर्धवार्षिकपरिक्षा… समाप्ता।  परिक्षापत्राणि अतिशोभनानि जातानि। परिक्षा परिणामश्च (iii)…आगामिमासस्य… प्रथमसप्ताहे उद्घोषयिष्यते। अत्रान्तरे, अस्माकं विद्यालयस्य (iv)… अध्यापकाः…… अस्मान् शैक्षनिकभ्रमणाय मुम्बईतः नातिदूरे एकस्मिन् (v)… द्वीपे…स्थिताम् एलोरा -गुहां प्रति (vi)…नेष्यन्ति….। अत्र प्राचिनानि शिवमन्दिराणि सन्ति। अहमपि तत्र गन्तुम् (vii)…इच्छामि…। एतदर्थम् अस्माभिः (viii)…पञ्चशतम्….. रुप्यकाणि दातव्यानि सन्ति। कृपया (ix)…धनादेशद्वारा…उपर्युक्तां राशिं संप्रेष्य माम् अनुगृहीतां कुर्वन्तु। गृहे सर्वेभ्यः मम (x) ….प्रणामाञ्जलि…. निवेदनीयः।
भवतां प्रियपुत्री

मदालसा

 

2. मित्रं प्रति अधोलिखितम् पत्रं मञ्जूषा -प्रदत्तशब्दैः पूरीयत्वा पुनः लिखत।

इसका अर्थ हुआ कि आपको मित्र को लिखे गए निम्नलिखित पत्र को मञ्जूषा की सहायता से पूरा करना है और अपनी उत्तर  पुस्तिका पर दोबारा लिखना है।

सरस्वती -छात्रावासः ।
तिथिः …………….
प्रियं मित्र। (i)……………..
सस्नेहं नमः।
अत्र कुशलं तत्रास्तु  गतसप्ताहे अस्माकं (ii)…………….. संस्कृतसम्भाषण -शिबिरम् (iii)………………. आसीत्। चतुर्दशदिनानि यावत् वयं संस्कृत – संभाषणस्य (iv)……………….. अकुर्म । तत्र एकस्याः लघुनाटिकायाः (v)……………….. अपि अभवत्। अहं तु विदूषकस्य (vi)……………. कृतवान्। सर्वे जनाः हसित्वा हसित्वा (vii)…………….. अकुर्वन्। अहम् इदानी सर्वदा संस्कृतेन एव (viii)…………………..। भवान् अपि संस्कृतेन संभाषणस्य अभ्यासं (ix) …………..। पितरौ (x)………………….मम प्रणामाञ्जलिं निवेदयतु।
भवतः मित्रम् ,
रवीन्द्रः।

 

मञ्जूषा –

अभिनयम् ,अभ्यासम् ,प्रति ,विद्यालये ,मञ्चनम् ,आयोजितम् ,करतलध्वनिम् ,वदामि ,रमेश ! करोतु

मञ्जूषा में दिए गए शब्दों का हिंदी अनुवाद – (अभिनय ,अभ्यास ,कि ओर ,विद्यालय मे ,मञ्च पर अभिनय प्रस्तुत करना, आयोजन करना ,तालियों की गूँज ,मैं बोलूँगा ,रमेश ! करेंगे)

उत्तर –
सरस्वती -छात्रावासः ।
तिथिः …………….
प्रियं मित्र। (i)…. रमेश !…..
सस्नेहं नमः।
अत्र कुशलं तत्रास्तु गतसप्ताहे अस्माकं (ii)..विद्यालये.. संस्कृतसम्भाषण -शिबिरम् (iii)…आयोजितम्…. आसीत्। चतुर्दशदिनानि यावत् वयं संस्कृत – संभाषणस्य (iv)…अभ्यासम्…. अकुर्म । तत्र एकस्याः लघुनाटिकायाः (v)… मञ्चनम्…. अपि अभवत्। अहं तु विदूषकस्य (vi)….अभिनयम्…. कृतवान्। सर्वे जनाः हसित्वा हसित्वा (vii)… करतलध्वनिम्… अकुर्वन्। अहम् इदानी सर्वदा संस्कृतेन एव (viii)… वदामि…। भवान् अपि संस्कृतेन संभाषणस्य अभ्यासं (ix) …करोतु…। पितरौ (x)…प्रति…मम प्रणामाञ्जलिं निवेदयतु।
भवतः मित्रम् ,
रवीन्द्रः।