Sadhurvarti Samaachareta Class 10 Sanskrit Chapter 6 Question Answers (साधुवृत्तिं समाचरेत्)

Sadhurvarti Samaachareta Manika Bhag 2 Sanskrit Class 10 Chapter 6 Question Answers – Sanskrit Class 10 NCERT Solutions

Class 10 – कक्षा 10वीं

Sanskrit Manika Bhag 2 – संस्कृत (मणिका भाग-2)

Sadhurvarti Samaachareta Chapter 6 – पाठ 6

साधुवृत्तिं समाचरेत्

 

sadhurvarti

 

Sadhurvarti Samaachareta Exercises of the Lesson

पाठ्यपुस्तकस्य अभ्यासः (अनुप्रयोगः)

प्रश्न 1 – अधोलिखितान् प्रश्नान् एकपदेन उत्तरत (मौखिक-अभ्यासार्थम्) –
(क) प्रच्छन्नभाग्यः कुत्र अवसत्?
(ख) प्रच्छन्नभाग्यः कम् पापमार्गं त्यक्तुम् अकथयत्?
(ग) प्रच्छन्नभाग्यस्य पत्नी कीदृशी आसीत्?
(घ) पत्न्याः परामर्शेन सः कस्य क्षेत्रे कार्यं कर्तुं प्रारभत?
(ङ) सुवर्णपूरितः कलशः कस्य वृक्षस्य मूले स्थितः आसीत्?
(च) दुष्टबुद्धिः कलशे कम् अपश्यत्?
(छ) दुष्टबुद्धिः कलशं कस्य गृहे अपातयत्?
(ज) पतितात् कलशात् कः निस्सृतः?
(झ) सर्पः कम् दष्टवान्?
(ञ) नरः किदृशीं वृत्तिं समाचरेत्?

उत्तराणि –
(क) प्रच्छन्नभाग्यः कुत्र अवसत्?
उत्तराणि – कर्मपुर-नगरे।
(ख) प्रच्छन्नभाग्यः कम् पापमार्गं त्यक्तुम् अकथयत्?
उत्तराणि – दुष्टबुद्धिम्।
(ग) प्रच्छन्नभाग्यस्य पत्नी कीदृशी आसीत्?
उत्तराणि – बुद्धिमती।
(घ) पत्न्याः परामर्शेन सः कस्य क्षेत्रे कार्यं कर्तुं प्रारभत?
उत्तराणि – कृषकस्य।
(ङ) सुवर्णपूरितः कलशः कस्य वृक्षस्य मूले स्थितः आसीत्?
उत्तराणि – अश्वत्थस्य।
(च) दुष्टबुद्धिः कलशे कम् अपश्यत्?
उत्तराणि – विषधरम्।
(छ) दुष्टबुद्धिः कलशं कस्य गृहे अपातयत्?
उत्तराणि – प्रच्छन्नभाग्यस्य।
(ज) पतितात् कलशात् कः निस्सृतः?
उत्तराणि – विषधरः/सर्पः।
(झ) सर्पः कम् दष्टवान्?
उत्तराणि – दुष्टबुद्धिम्।
(ञ) नरः किदृशीं वृत्तिं समाचरेत्?
उत्तराणि – साधुवृत्तिम्।

 

प्रश्न 2 – अधोलिखितानि वाक्यानि पठित्वा स्थूलपदम् आश्रित्य प्रश्ननिर्माणं क्रियताम् –
(क) विषादं त्यक्त्वा उद्यमः क्रियताम्।
(ख) जलबिन्दुनिपातेन क्रमशः घटः पूर्यते।
(ग) कृषकस्य क्षेत्रे श्रमं कृत्वा स धनम् अर्जितवान्।
(घ) धैर्यम् आपदां तरणिः।
(ङ) नरः साधुवृत्तिं समाचरेत्।
(च) प्रच्छन्नभाग्यस्य गृहम् मणीनाम् आभया भासमानम् अभवत्।

उत्तराणि –
(क) विषादं त्यक्त्वा उद्यमः क्रियताम्।
उत्तराणि – किम्/कम् त्यक्त्वा उद्यमः क्रियताम्?
(ख) जलबिन्दुनिपातेन क्रमशः घटः पूर्यते।
उत्तराणि – केन क्रमशः घटः पूर्यते?
(ग) कृषकस्य क्षेत्रे श्रमं कृत्वा स धनम् अर्जितवान्।
उत्तराणि – कृषकस्य क्षेत्रे किम् कृत्वा स धनम् अर्जितवान्?
(घ) धैर्यम् आपदां तरणिः।
उत्तराणि – धैर्यम् कासाम् तरणिः?
(ङ) नरः साधुवृत्तिं समाचरेत्।
उत्तराणि – नरः किम्/काम् समाचरेत्?
(च) प्रच्छन्नभाग्यस्य गृहम् मणीनाम् आभया भासमानम् अभवत्।
उत्तराणि – प्रच्छन्नभाग्यस्य गृहम् कासाम् आभया भासमानम् अभवत्?

 

प्रश्न 3 – अधोलिखितेषु यत् कथनं शुद्धं तत् () चिह्नेन अशुद्धं च () इति चिह्नेन अङ्कयत् –
(क) प्रच्छन्नभाग्यः धर्मपुरनाम्नि ग्रामे अवसत्। ————–
(ख) दुष्टबुद्धिः प्रच्छन्नभाग्यस्य मित्रम् आसीत्। ————–
(ग) कृषकस्य क्षेत्रे हलं चालयन् प्रच्छन्नभाग्यः सुवर्णकलशं दृष्टवान्। ————
(घ) सर्पं दृष्ट्वा दुष्टबुद्धिः कलशम् पुनः आवृतवान्। ————–
(ङ) एकदा प्रच्छन्नभाग्यः दुष्टबुद्धिः च विद्याध्ययनाय ग्रामान्तरं प्रस्थितौ। ————
(च) प्रच्छन्नभाग्यस्य भार्या अवदत्-अलं चिन्तया, आपदां तरणिः धैर्यम्।————-
(छ) बालकाः राजपथे क्रीडन्ति स्म। ————–
(ज) दुष्टबुद्धिः अचिन्तयत्, ‘अनेन बालवचसा मम चक्षुषी समुन्मीलिते’। ————-

उत्तराणि –
(क) प्रच्छन्नभाग्यः धर्मपुरनाम्नि ग्रामे अवसत्। ()
(ख) दुष्टबुद्धिः प्रच्छन्नभाग्यस्य मित्रम् आसीत्। ()
(ग) कृषकस्य क्षेत्रे हलं चालयन् प्रच्छन्नभाग्यः सुवर्णकलशं दृष्टवान्। ()
(घ) सर्पं दृष्ट्वा दुष्टबुद्धिः कलशम् पुनः आवृतवान्। ()
(ङ) एकदा प्रच्छन्नभाग्यः दुष्टबुद्धिः च विद्याध्ययनाय ग्रामान्तरं प्रस्थितौ। ()
(च) प्रच्छन्नभाग्यस्य भार्या अवदत्-अलं चिन्तया, आपदां तरणिः धैर्यम्। ()
(छ) बालकाः राजपथे क्रीडन्ति स्म। ()
(ज) दुष्टबुद्धिः अचिन्तयत्, ‘अनेन बालवचसा मम चक्षुषी समुन्मीलिते’। ()

 

प्रश्न 4 – कथायाः तृतीयम् अनुच्छेदम् पठित्वा वाक्यानां पुरतः क्रमसंख्या लिख्यताम् –
(क) सखे! यदि मां मित्रस्थाने परिगणयसि तर्हि साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान्। (———)
(ख) प्रच्छन्नभाग्यस्तु समुपजातविवेकः स्वगृहं प्रतिनिवृत्तः। (——–)
(ग) गुरूपदेशेन इव अनेन बालवचसा मम चक्षुषी समुन्मीलित। (———-)
(घ) दुष्टबुद्धिस्तु तस्य सद्वचनानि तिरस्कृत्य ग्रामाभिमुखं प्राचलत्। (———-)
(ङ) अनेन वचसा परतितान्तःकरणः प्रच्छन्नभाग्यः अचिन्तयत्, किमिदं वचनं विशेषेण माम् एव लक्ष्यीकरोति? (———-)
(च) अद्यप्रभृति पापपथं त्यजामि इति विचिन्त्य मित्रं दुष्टबुद्धिमवदत्। (———)
(छ) कुमार्गम्आश्रितस्य मम कीदृशी इयं क्लेशपरम्परा। (———–)

उत्तराणि –
1. (ङ) अनेन वचसा परतितान्तःकरणः प्रच्छन्नभाग्यः अचिन्तयत्, किमिदं वचनं विशेषेण माम् एव लक्ष्यीकरोति?
2. (छ) कुमार्गम्आश्रितस्य मम कीदृशी इयं क्लेशपरम्परा।
3. (ग) गुरूपदेशेन इव अनेन बालवचसा मम चक्षुषी समुन्मीलित।
4. (च) अद्यप्रभृति पापपथं त्यजामि इति विचिन्त्य मित्रं दुष्टबुद्धिमवदत्।
5. (क) सखे! यदि मां मित्रस्थाने परिगणयसि तर्हि साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान्।
6. (घ) दुष्टबुद्धिस्तु तस्य सद्वचनानि तिरस्कृत्य ग्रामाभिमुखं प्राचलत्।
7. (ख) प्रच्छन्नभाग्यस्तु समुपजातविवेकः स्वगृहं प्रतिनिवृत्तः।

 

प्रश्न 5 – अधोलिखितानां ‘क’ स्तम्भस्य वाक्यांशानां ‘ख’ स्तम्भस्य वाक्यान्शैः सह उचितं संयोजनं क्रियताम् –

(i) सखे, यदि मां मित्रस्थाने परिगणयसि तर्हि

(क) बालवचसा मम चक्षुषी समुन्मीलिते

(ii) जलबिन्दुनिपातेन

(ख) प्रभूतं धनम् अर्जितवान्

(iii) स हलकार्यं कृत्वा श्रमेण

(ग) साधुजनगर्हितं पन्थानं त्यजतु, भवान्

(iv) बुद्धिमती सा अवदत् अलं चिन्तया

(घ) क्रमशः पूर्यते घटः

(v) गुरूपदेशेन इव अनेन

(ङ) आपदां तरणिः धैर्यम्

उत्तराणि –

(i) सखे, यदि मां मित्रस्थाने परिगणयसि तर्हि

(ग) साधुजनगर्हितं पन्थानं त्यजतु, भवान्

(ii) जलबिन्दुनिपातेन

(घ) क्रमशः पूर्यते घटः

(iii) स हलकार्यं कृत्वा श्रमेण

(ख) प्रभूतं धनम् अर्जितवान्

(iv) बुद्धिमती सा अवदत् अलं चिन्तया

(ङ) आपदां तरणिः धैर्यम्

(v) गुरूपदेशेन इव अनेन

(क) बालवचसा मम चक्षुषी समुन्मीलिते

 

प्रश्न 6 – अधोलिखितं कथनं कः कम् कथयति –

यथा

कथमत्र नतोन्नते मार्गे क्रीडथ?

प्रच्छन्नभाग्यः दुष्टबुद्धिः च,

बालकान्

1

कथं भवन्तौ सुपथं परित्यज्य कुपथेन गन्तुं प्रवृत्तौ?

——————

——————

2

सखे! साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान्।

——————

——————

3

इदानीं विषादं त्यक्त्वा उद्यमः क्रियताम्।

——————-

——————

4

अहो विचित्रः स्वप्नो मया दृष्टः।

——————

——————

5

नाथ! विरम अस्माद् लोभात्।

——————

——————

उत्तराणि –

यथा

कथमत्र नतोन्नते मार्गे क्रीडथ?

प्रच्छन्नभाग्यः दुष्टबुद्धिः च,

बालकान्

1

कथं भवन्तौ सुपथं परित्यज्य कुपथेन गन्तुं प्रवृत्तौ?

उद्दण्ड बालकः

प्रच्छन्नभाग्यं दुष्टबुद्धिं च

2

सखे! साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान्।

प्रच्छन्नभाग्यः

दुष्टबुद्धिम्

3

इदानीं विषादं त्यक्त्वा उद्यमः क्रियताम्।

प्रच्छन्नभाग्यस्य पत्नी

प्रच्छन्नभाग्यम्

4

अहो विचित्रः स्वप्नो मया दृष्टः।

प्रच्छन्नभाग्यः

निजपत्नीम्

5

नाथ! विरम अस्माद् लोभात्।

प्रच्छन्नभाग्यस्य पत्नी

प्रच्छन्नभाग्यम्

 

प्रश्न 7 – मञ्जूषायां कानिचित् विशेषणानि सन्ति। तानि उपयुक्तपात्रेण सह योजयत –

मञ्जूषा

बुद्धिमती, चौरः, कृतघ्नः, विद्यापराङ्मुखः, परिश्रमी, धैर्यवती, समुपजातविवेकः, लोभरहिता, लोभी, शान्तचित्तः, अनासक्ता, ईर्ष्यालुः।

पात्राणि :-

प्रच्छन्नभाग्यः

दुष्टबुद्धिः

प्रच्छन्नभाग्यस्य पत्नी

यथा

विद्यापराङ्मुखः

चौरः

बुद्धिमती

 

————

————

————

 

————

————

————

 

————

————

————

उत्तराणि –

पात्राणि :-

प्रच्छन्नभाग्यः

दुष्टबुद्धिः

प्रच्छन्नभाग्यस्य पत्नी

यथा

विद्यापराङ्मुखः

चौरः

बुद्धिमती

 

परिश्रमी

कृतघ्नः

धैर्यवती

 

समुपजाताविवेकः

लोभी

लोभरहिता

 

शान्तचित्तः

ईर्ष्यालुः

अनासक्ता

 

प्रश्न 8 – अधोदत्तानि क्त-प्रत्ययान्त-वाक्यानि क्तवतु-प्रत्यायान्तवाक्येषु परिवर्तनीयानि –

 

क्त-प्रत्ययान्तम्

क्तवतु-प्रत्ययान्तम्

यथा

प्रच्छन्नभाग्येन प्रचुरं धनम् अर्जितम्

प्रच्छन्नभाग्यः प्रचुरं धनम् अर्जितवान्

(i)

प्रच्छन्नभाग्येन मणीनाम् आभया गृहं भासमानं दृष्टम्।

———————————————

(ii)

तेन कृषकस्य शस्यक्षेत्रे हलकार्यं कृतम्।

———————————————

(iii)

अद्द्यप्रभृति मया कुपथः त्यक्तः।

———————————————

उत्तराणि –

 

क्त-प्रत्ययान्तम्

क्तवतु-प्रत्ययान्तम्

यथा

प्रच्छन्नभाग्येन प्रचुरं धनम् अर्जितम्

प्रच्छन्नभाग्यः प्रचुरं धनम् अर्जितवान्

(i)

प्रच्छन्नभाग्येन मणीनाम् आभया गृहं भासमानं दृष्टम्।

प्रच्छन्नभाग्यः मणीनाम् आभया गृहं भासमानं दृष्टवान्।

(ii)

तेन कृषकस्य शस्यक्षेत्रे हलकार्यं कृतम्।

सः कृषकस्य शस्यक्षेत्रे हलकार्यं कृतवान्।

(iii)

अद्द्यप्रभृति मया कुपथः त्यक्तः।

अद्द्यप्रभृति अहम् कुपथम् त्यक्तवान्।

 

प्रश्न 9 – उदाहरणानुसारं समस्तपदैः वाक्यानि पूरयत –
यथा – (सुवर्णेन पूरितं) सुवर्णपूरितं कलशं प्राप्य प्रच्छन्नभाग्यः विस्मितः अभवत्।
(क) (क्लेशानां परम्परा) ————— कस्य मानसं न संतापयति।
(ख) (गुरोः उपदेशः) ————— शिष्यस्य कल्याणाय भवति।
(ग) (परेषां द्रव्ये) ————— आसक्तिः उचिता नास्ति।
(घ) (कलशस्य पातेन) ————— तस्य निद्राभङ्गः अभवत्।
(ङ) यः नरः (विद्यायाः पराङ्मुखः) ————— भवति, सः लोके आदरं न लभते।
(च) (साधूनां वृत्तिम्) ————— आचरेत्।
(छ) (रवेः किरणाः) ————— (गृहस्य अभ्यन्तरे) ————— प्रविशन्ति।
उत्तराणि –
(क) (क्लेशानां परम्परा) क्लेशपरम्परा कस्य मानसं न संतापयति।
(ख) (गुरोः उपदेशः) गुरुपदेशः शिष्यस्य कल्याणाय भवति।
(ग) (परेषां द्रव्ये) परद्रव्ये आसक्तिः उचिता नास्ति।
(घ) (कलशस्य पातेन) कलशपातेन तस्य निद्राभङ्गः अभवत्।
(ङ) यः नरः (विद्यायाः पराङ्मुखः) विद्यापराङ्मुखः भवति, सः लोके आदरं न लभते।
(च) (साधूनां वृत्तिम्) साधुवृत्तिम् आचरेत्।
(छ) (रवेः किरणाः) रविकिरणाः (गृहस्य अभ्यन्तरे) गृहाभ्यन्तरे प्रविशन्ति।

 

प्रश्न 10 – मञ्जूषायाः समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां त्रयः पर्यायाः दीयन्ताम् –

 

निकेतनम्
भुजगः
द्रविणम्
परित्यज्य
अक्षि
वीक्ष्य
शर्वरी

अर्थः
अहिः
विलोक्य
लोचनम्
निशा
हित्वा
गेहम्

चक्षुः
प्रेक्ष्य
वित्तम्
विषधरः
सदनम्
रजनी
विहाय

 

उत्तराणि –

(i)

रात्रिः

शर्वरी

निशा

रजनी

(ii)

धनम्

अर्थः

द्रविणम्

वित्तम्

(iii)

सर्पः

अहिः

भुजगः

विषधरः

(iv)

दृष्ट्वा

वीक्ष्य

प्रेक्ष्य

विलोक्य

(v)

नेत्रम्

चक्षुः

अक्षि

लोचनम्

(vi)

त्यक्त्वा

परित्यज्य

हित्वा

विहाय

(vi)

गृहम्

निकेतनम्

सदनम्

गेहम्

 

प्रश्न 11 – अधोदत्तेषु वाक्येषु कोष्ठके दत्तधातुभिः सह ल्यप् प्रत्ययं संयोज्य रिक्तस्थानपुर्तिः क्रियताम् –
यथा – क्रीडतः बालकान् (प्र + ईक्ष्) ———- तौ वदतः।
क्रीडतः बालकान् प्रेक्ष्य तौ वदतः।

(क) अहं कुपथं (परि + त्यज्) ————— सुपथं ग्रहीष्यामि।
(ख) अकस्मात् धनं (प्र + आप्) ————— प्रच्छन्नभाग्यः विस्मितः अभवत्।
(ग) कलशं पुनः (आ + वृत्) ————— दुष्टबुधिः मित्रस्य गृहं गतः।
(घ) स भार्यायै सर्वं वृत्तान्तं (नि + विद्) ————— उच्चैः क्रन्दनम् अकरोत्।
(ङ) चोरैः तस्य गृहे सन्धिं (प्र + कल्प्) ————— कलशं क्षिप्तवान्।
(च) सर्पः कलशात् (निर् + गम्) ————— दुष्टबुधिम् अदशत्।
(छ) सद्वचनानि (तिरस् + कृ) ————— कः सुखी भवति?
(ज) प्रच्छन्नभाग्यः बालवचसा प्रेरणाम् (आ + दा) ————— सन्मार्गे प्रवृत्तः।

उत्तराणि –
(क) अहं कुपथं (परि + त्यज्) परित्यज्य सुपथं ग्रहीष्यामि।
(ख) अकस्मात् धनं (प्र + आप्) प्राप्य प्रच्छन्नभाग्यः विस्मितः अभवत्।
(ग) कलशं पुनः (आ + वृत्) आवृत्य दुष्टबुधिः मित्रस्य गृहं गतः।
(घ) स भार्यायै सर्वं वृत्तान्तं (नि + विद्) निवेद्य उच्चैः क्रन्दनम् अकरोत्।
(ङ) चोरैः तस्य गृहे सन्धिं (प्र + कल्प्) प्रकल्प्य कलशं क्षिप्तवान्।
(च) सर्पः कलशात् (निर् + गम्) निर्गत्य दुष्टबुधिम् अदशत्।
(छ) सद्वचनानि (तिरस् + कृ) तिरस्कृत्य कः सुखी भवति?
(ज) प्रच्छन्नभाग्यः बालवचसा प्रेरणाम् (आ + दा) आदाय सन्मार्गे प्रवृत्तः।