Kim Kim Upadeyam Class 10 Sanskrit Chapter 3 Question Answers (किं किम् उपादेयम्)

Kim Kim Upadeyam Manika Bhag 2 Sanskrit Class 10 Chapter 3 Question Answers – Sanskrit Class 10 NCERT Solutions

Class 10 – कक्षा 10वीं

Sanskrit Manika Bhag 2 – संस्कृत (मणिका भाग-2)

Kim Kim Upadeyam Chapter 3 – पाठ 3 किं किम् उपादेयम्

 

agya gurunam

 

Kim Kim Upadeyam Exercises of the lesson

पाठ्यपुस्तकस्य अभ्यासः (अनुप्रयोगः)

प्रश्न 1 – अत्र ‘क’ स्तम्भे सप्त प्रश्नाः ‘ख’ स्तम्भे च षट् उत्तराणि मञ्जूषायां मिश्रीकृत्य लिखितानि। यस्य प्रश्नस्य उत्तरम् अत्र न लिखितम् तम् प्रश्नम् रेखाङ्कितं कुरुत –

 

प्रश्नाः

उत्तराणि

(क)

किमुपादेयम्?

विवेकी

(ख)

किं जिवितम्?

मुर्खत्वम्

(ग)

को जागर्ति?

सत्यप्रियभाषिणो विनीतस्य

(घ)

का सुखदा?

गुरुवचनम्

(ङ)

किं मरणम्?

अनवद्यम्

(च)

क्व स्थातव्यम्?

साधुजनमैत्री

(छ)

कस्य वशे प्राणिगणः?

 

उत्तराणि-

 

प्रश्नाः

उत्तराणि

(क)

किमुपादेयम्?

गुरुवचनम्

(ख)

किं जिवितम्?

अनवद्यम्

(ग)

को जागर्ति?

विवेकी

(घ)

का सुखदा?

साधुजनमैत्री

(ङ)

किं मरणम्?

मुर्खत्वम्

(च)

क्व स्थातव्यम्?

न्याय्ये पथि दृष्टादृष्टलाभाढ्ये

(छ)

कस्य वशे प्राणिगणः?

सत्यप्रियभाषिणो विनीतस्य

 

प्रश्न 2 – पाठम् आश्रित्य उदाहरणानुसारं समुचितपदेन रिक्तस्थानानि पूर्यन्ताम्-

यथा-

गुरोः वचनम् एव

उपादेयम्।

(क)

कुकर्म एव

——————

(ख)

गुरूणाम् तिरस्करणम् एव

——————

(ग)

पठितम् परं न अभ्यस्तम् एव

——————

(घ)

मानः एव

——————

(ङ)

मूर्खत्वम् एव

——————

(च)

शशिनः किरणसमाः एव

——————

(छ)

अवसरे दत्तम् एव

——————

(ज)

प्रच्छन्नं यत् पापं कृत तदेव

——————

उत्तराणि-

यथा-

गुरोः वचनम् एव

उपादेयम्।

(क)

कुकर्म एव

हेयम्

(ख)

गुरूणाम् तिरस्करणम् एव

विषम्

(ग)

पठितम् परं न अभ्यस्तम् एव

जाड्यम्

(घ)

मानः एव

अनर्थफलः

(ङ)

मूर्खत्वम् एव

मरणम्

(च)

शशिनः किरणसमाः एव

सज्जनाः

(छ)

अवसरे दत्तम् एव

अनर्घम्

(ज)

प्रच्छन्नं यत् पापं कृत तदेव

शल्यम्

 

प्रश्न 3 – निम्नलिखितानाम् उत्तराणाम् समक्षम् पाठात् विचित्य प्रश्नाः लेखनियाः –

यथा

सज्जनाः एव शशिकिरणसमाः भवन्ति।

के शशिकिरणसमाः भवन्ति?

 

उत्तराणि

प्रश्नाः

(क)

ज्ञानं लब्ध्वा छात्रकल्याणाय सर्वदैव तत्परः गुरुः कथ्यते।

————————————

(ख)

यः मनसा पूतं समाचरति सः शुचिः।

————————————

(ग)

सतः असतश्च ज्ञाता नरः पण्डितः।

————————————

(घ)

गुरूणाम् तिरस्करणम् संसारे विषम्।

————————————

(ङ)

अस्मिन् लोके यः सत्यवादी, प्रियवादी च तस्य वशे सर्वे जनाः।

————————————

(च)

प्राणिनां मूढता निद्रा कथिता।

————————————

(छ)

लाभप्राचुर्यम् अगणयित्वा न्यायपुर्णमार्गे एव स्थातव्यम्।

————————————

(ज)

त्यागी एव सर्वासाम् विपदाम् विनाशं कर्तुम् समर्थः।

————————————

उत्तराणि-

यथा

सज्जनाः एव शशिकिरणसमाः भवन्ति।

के शशिकिरणसमाः भवन्ति?

 

उत्तराणि

प्रश्नाः

(क)

ज्ञानं लब्ध्वा छात्रकल्याणाय सर्वदैव तत्परः गुरुः कथ्यते।

कः गुरुः कथ्यते?

(ख)

यः मनसा पूतं समाचरति सः शुचिः।

कः शुचिः?

(ग)

सतः असतश्च ज्ञाता नरः पण्डितः।

कः पण्डितः?

(घ)

गुरूणाम् तिरस्करणम् संसारे विषम्।

किम् विषम्?

(ङ)

अस्मिन् लोके यः सत्यवादी, प्रियवादी च तस्य वशे सर्वे जनाः।

कस्य वशे प्राणिगणः?

(च)

प्राणिनां मूढता निद्रा कथिता।

का निद्रा?

(छ)

लाभप्राचुर्यम् अगणयित्वा न्यायपुर्णमार्गे एव स्थातव्यम्।

क्व स्थातव्यम्?

(ज)

त्यागी एव सर्वासाम् विपदाम् विनाशं कर्तुम् समर्थः।

सर्वव्यसनविनाशे कि दक्षः?

 

प्रश्न 4 – अत्र ग्राह्याः गुणाः, त्याज्याः दोषाः च कोष्ठेषु लिखिताः। दोषयुक्तानि कोष्ठानि (x) इति चिह्नेन चिह्नितानि कुरुत –

गुरुवचनम्

गुरुनिन्दा

तत्त्वज्ञता

मूढता

धर्मः

विवेकः

चञ्चलता

शिष्यहितम्

सज्जनता

शुद्धं मनः

कीर्तिः

संग्रहः

त्यागः

अनभ्यासः

अपयशः

मूर्खत्वम्

अभ्यासः

साधुजनमैत्री

गुप्तपापम्

अभिमानः

उत्तराणि-

गुरुवचनम्

गुरुनिन्दा (X)

तत्त्वज्ञता

मूढता(X)

धर्मः

विवेकः

चञ्चलता(X)

शिष्यहितम्

सज्जनता

शुद्धं मनः

कीर्तिः

संग्रहः (X)

त्यागः

अनभ्यासः (X)

अपयशः (X)

मूर्खत्वम् (X)

अभ्यासः

साधुजनमैत्री

गुप्तपापम्(X)

अभिमानः(X)

 

प्रश्न 5 – अधोलिखितानाम् आकृतीनाम् अधः पाठात् चित्वा समुचितप्रश्नोत्तरम् लिखत –

यथा – (क)

 

lotus

प्रश्न – कमलपत्रे स्थितं जलवत् किं तरलम्?
उत्तराणि – यौवनम्, धनम्, आयुः

 

(ख)

 

lotus

प्रश्न –—————————–
उत्तराणि —————————-

 

 

 

 

(ग)

little girl

प्रश्न –—————————–
उत्तराणि —————————-

 

(घ)

little girl

प्रश्न –—————————–
उत्तराणि —————————-

 

उत्तराणि-

(ख)
Description: C:\Users\tanvi\AppData\Local\Microsoft\Windows\Temporary Internet Files\Content.Word\110180869-stock-vector-young-man-covering-mouth-with-hands-man-mouth-with-hand-shocked-with-shame-for-mistake-expression-of.jpg

प्रश्न – कः मूकः?
उत्तराणि – यः काले प्रियाणि वक्तुम् न जानाति।

 

(ग)
Description: C:\Users\tanvi\AppData\Local\Microsoft\Windows\Temporary Internet Files\Content.Word\covered-clipart-14.jpg

प्रश्न – अन्धः कः?
उत्तराणि – यः अकार्यरतः।

 

(घ)
Description: C:\Users\tanvi\AppData\Local\Microsoft\Windows\Temporary Internet Files\Content.Word\istockphoto-1053098652-612x612.jpg

प्रश्न – बधिरः कः?
उत्तराणि – यः हितानि न श्रृणोति।

 

प्रश्न 6 – शुद्ध-विलोमपदानि मेलयत –

(अ)

(ब)

(i) अकार्यम्

(क) ग्राही

(ii) सततम्

(ख) विरोधः

(iii) विवेकी

(ग) अवद्यम्

(iv) जीवनम्

(घ) अविवेकी

(v) अनवद्यम्

(ङ) मरणम्

(vi) यौवनम्

(च) कदाचित्

(vii) मैत्री

(छ) कार्यम्

(viii) त्यागी

(ज) वार्द्धक्यम्

उत्तराणि-

(अ)

(ब)

(i) अकार्यम्

(छ) कार्यम्

(ii) सततम्

(च) कदाचित्

(iii) विवेकी

(घ) अविवेकी

(iv) जीवनम्

(ङ) मरणम्

(v) अनवद्यम्

(ग) अवद्यम्

(vi) यौवनम्

(ज) वार्द्धक्यम्

(vii) मैत्री

(ख) विरोधः

(viii) त्यागी

(क) ग्राही

 

प्रश्न 7 – अधोलिखितसूक्तिनाम् समक्षं पाठात् चित्वा समुचितपङ्क्तिम् लिखत-

यथा (क)

सज्जनानां स्वभावोsयं येनेन्दुः शिशिरिकृतः।

सज्जनाः शशिकिरणसमाः

(ख)

चलं चित्तं चलं वितं चले जिवितयौवने।

——————————

(ग)

न्याय्यात् पथः प्रविचलन्ति पदं न धीराः।

——————————

(घ)

त्रैलोक्ये दीपको धर्मः।

——————————

(ङ)

अनभ्यासे विषं विद्या।

——————————

(च)

कः परः प्रियवादिनाम्।

——————————

(छ)

न विवेकं विना ज्ञानम्।

——————————

(ज)

मनः पूतं समाचरेत्।

——————————

उत्तराणि-

यथा (क)

सज्जनानां स्वभावोsयं येनेन्दुः शिशिरिकृतः।

सज्जनाः शशिकिरणसमाः

(ख)

चलं चित्तं चलं वितं चले जिवितयौवने।

नलिनिदलगतजलवत्तरलम् किम्? यौवनं, धनं चायुः।

(ग)

न्याय्यात् पथः प्रविचलन्ति पदं न धीराः।

न्याय्ये पथि दृष्टादृष्टलाभाढ्ये।

(घ)

त्रैलोक्ये दीपको धर्मः।

धर्मः पथ्यतरः।

(ङ)

अनभ्यासे विषं विद्या।

पाठतोप्यनभ्यासः जाड्यम्।

(च)

कः परः प्रियवादिनाम्।

सत्यप्रियभाषिणो विनीतस्य वशे प्राणिगणः।

(छ)

न विवेकं विना ज्ञानम्।

विवेकी एव जागर्ति।

(ज)

मनः पूतं समाचरेत्।

यस्य मानसं शुद्धं सः शुचिः।

 

प्रश्न 8 – ‘तव’ प्रत्यय प्रयोगः नपुन्सकलिङ्गे भवति तल्, (ता) योगेन च स्त्रिलिङ्गपदानि निर्मियन्ते।

भाववाचक-संज्ञाशब्दनिर्माणार्थं ‘त्व’ एवं तल् (ता) प्रत्ययौ योक्तव्यौ।

‘त्व’

(क)

यथा –

मूर्ख + त्व

मूर्खत्वम्

एवमेव (i)

महत् + त्व

————

(ii)

लघु + त्व

————

(iii)

पटु + त्व

————

(iv)

गुरु + त्व

————

(v)

कटु + त्व

————

उत्तराणि-

यथा –

मूर्ख + त्व

मूर्खत्वम्

एवमेव (i)

महत् + त्व

महत्वम्

(ii)

लघु + त्व

लघुत्वम्

(iii)

पटु + त्व

पटुत्वम्

(iv)

गुरु + त्व

गुरुत्वम्

(v)

कटु + त्व

कटुत्वम्

तल् (ता)

(ख)

यथा –

लघु + ता

लघुता

एवमेव (i)

मूढ + ता

———–

(ii)

पशु + ता

———–

(iii)

महत् + ता

———–

(iv)

गुरु + ता

———–

(v)

कटु + ता

———–

उत्तराणि-

यथा –

लघु + ता

लघुता

एवमेव (i)

मूढ + ता

मूढता

(ii)

पशु + ता

पशुता

(iii)

महत् + ता

महत्ता

(iv)

गुरु + ता

गुरुता

(v)

कटु + ता

कटुता

 

प्रश्न 9 – अधः ‘क’ भागे केचनविग्रहाः दत्ताः। ‘ख’ भागे च समस्तपदानि। तयोः समुचितमेलनम् क्रियताम् –

‘क’ भागः

‘ख’ भागः

‘ग’ भागः

विग्रहः

समस्त-पदम्

उचितं समस्तपदम्

यथा–1. न कार्यम्

(क) अनर्घम्

(i) ——————-

2. न अवद्यम्

(ख) अनर्थफलम्

(ii) ——————-

3. न अभ्यासः

(ग) अनवद्यम्

(iii) ——————

4. न अर्थफलम्

(घ) अकार्यम्

(iv) ——————

5. न अर्घम्

(ङ) अनभ्यासः

(v) ——————-

उत्तराणि-

‘क’ भागः

‘ख’ भागः

‘ग’ भागः

विग्रहः

समस्त-पदम्

उचितं समस्तपदम्

यथा–1. न कार्यम्

(क) अनर्घम्

(i) अकार्यम्

2. न अवद्यम्

(ख) अनर्थफलम्

(ii) अनवद्यम्

3. न अभ्यासः

(ग) अनवद्यम्

(iii) अनभ्यासः

4. न अर्थफलम्

(घ) अकार्यम्

(iv) अनर्थफलम्

5. न अर्घम्

(ङ) अनभ्यासः

(v) अनर्घम्