Kaaloham Class 10 Sanskrit Chapter 11 Question Answers (कालोsहम्)

Kaaloham Manika Bhag 2 Sanskrit Class 10 Chapter 11 Question Answers – Sanskrit Class 10 NCERT Solutions

Class 10 – कक्षा 10वीं

Sanskrit Manika Bhag 2 – संस्कृत (मणिका भाग-2)

Kaaloham Chapter 11 – पाठ 11 – कालोsहम्

 

kaaloham

 

Kaaloham Exercises of the Lesson

पाठ्यपुस्तकस्य अभ्यासः (अनुप्रयोगः)

प्रश्न 1 – एकपदेन उत्तरत (मौखिक-अभ्यासार्थम्) –
(क) अस्मिन् पाठे कः वक्ता?
(ख) कालः कस्य आयुः गणयति?
(ग) कालः कथं परिवर्तते?
(घ) कस्य आयुः शतं वर्षाणि?
(ङ) कस्य अभिनन्दनसमारोहस्य वर्णनम् अत्र कृतम्?
(च) दिल्ली कस्याः नद्याः तीरे स्थिता?
(छ) कालगणनायाः आधारः कः?
(ज) सर्वः किम् तरतु?
(झ) सर्वः कुत्र नन्दतु?

उत्तराणि –
(क) अस्मिन् पाठे कः वक्ता?
उत्तराणि – कालः

(ख) कालः कस्य आयुः गणयति?
उत्तराणि – जगतः

(ग) कालः कथं परिवर्तते?
उत्तराणि – चक्रवत्

(घ) कस्य आयुः शतं वर्षाणि?
उत्तराणि – ब्रह्मणः

(ङ) कस्य अभिनन्दनसमारोहस्य वर्णनम् अत्र कृतम्?
उत्तराणि – नूतन संवत्सरस्य

(च) दिल्ली कस्याः नद्याः तीरे स्थिता?
उत्तराणि – यमुनायाः

(छ) कालगणनायाः आधारः कः?
उत्तराणि – सूर्यः

(ज) सर्वः किम् तरतु?
उत्तराणि – दुर्गाणि

(झ) सर्वः कुत्र नन्दतु?
उत्तराणि – सर्वत्र

 

प्रश्न 2 – अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि दीयन्ताम् –
(क) कालः किम् किम् वीक्षते?
(ख) कालः केषाम् साक्षी अस्ति?
(ग) महायुगम् केषाम् समूहः?
(घ) कल्पः केषाम् समूहः?
(ङ) युगादिपर्व कदा भवति?
(च) युगादिपर्वणि किम् आयोज्यते?
(छ) सङ्कल्पे देशवाचकाः (स्थानवाचकाः) के के शब्दा आगताः?
(ज) सूर्यस्य के गति? तयोः नाम अपि लिखत।
(झ) एकस्मिन् वर्षे कति पक्षाः?
(ञ) "परमहम् अखण्डः शाश्वतः विभुः च" इति अस्मिन् वाक्ये कालाय कानि विशेषणानि प्रयुक्तानि?

उत्तराणि –
(क) कालः किम् किम् वीक्षते?
उत्तराणि –कालः भूतं वर्तमानं भविष्यदपि च वीक्षते।

(ख) कालः केषाम् साक्षी अस्ति?
उत्तराणि –कालः जगतः उत्पत्तेः विकासस्य प्रलयस्य च साक्षी अस्ति।

(ग) महायुगम् केषाम् समूहः?
उत्तराणि –महायुगम् चतुर्णां युगानां समूहः।

(घ) कल्पः केषाम् समूहः?
उत्तराणि –कल्पः चतुर्दश मन्वन्तराणां समूहः।

(ङ) युगादिपर्व कदा भवति?
उत्तराणि –युगादिपर्व नूतन संवत्सरस्य आरम्भे भवति।

(च) युगादिपर्वणि किम् आयोज्यते?
उत्तराणि –युगादिपर्वणि नूतन संवत्सरस्य अभिनन्दन समारोहः आयोज्यते।

(छ) सङ्कल्पे देशवाचकाः (स्थानवाचकाः) के के शब्दा आगताः?
उत्तराणि –सङ्कल्पे देशवाचकाः (स्थानवाचकाः) जम्बूद्वीपे भारतवर्षे भरतखण्डे आर्यावर्तैकदेशे यमुनातीरे दिल्लीमण्डले इत्यादयः शब्दा आगताः।

(ज) सूर्यस्य के गति? तयोः नाम अपि लिखत।
उत्तराणि –सूर्यस्य द्वे गति। तयोः नाम उत्तरायणं दक्षिणायनम् चास्ति।

(झ) एकस्मिन् वर्षे कति पक्षाः?
उत्तराणि –एकस्मिन् वर्षे चतुर्विन्शतिः पक्षाः।

(ञ) "परमहम् अखण्डः शाश्वतः विभुः च" इति अस्मिन् वाक्ये कालाय कानि विशेषणानि प्रयुक्तानि?
उत्तराणि –"परमहम् अखण्डः शाश्वतः विभुः च" इति अस्मिन् वाक्ये कालाय अखण्डः शाश्वतः विभुः च विशेषणानि प्रयुक्तानि।

प्रश्न 3 – उदाहरनमनुसृत्य अधोलिखितानां वाक्यानाम् प्रश्ननिर्माणं क्रियताम् –
उदाहरणम् – कृतयुगं त्रेतायुगं द्वापरयुगं कलियुगञ्चेति चत्वारि युगानि।
प्रश्नः – कृतयुगं त्रेतायुगं द्वापरयुगं कलियुगञ्चेति कति युगानि?

(क) भूतं वर्तमानं भविष्यद् इति त्रयः कालभेदाः।
(ख) चतुर्णां युगानां समूह एव महायुगम्।
(ग) संवत्सरे षड् ऋतवः भवन्ति।
(घ) संवत्सरे द्वादश मासाः भवन्ति।
(ङ) चतुर्दश मन्वन्तराणां समूहः कल्पः।
(च) ब्रह्मणः आयुः शतम् वर्षाणि।

उत्तराणि –
(क) भूतं वर्तमानं भविष्यद् इति त्रयः कालभेदाः।
प्रश्नः – भूतं वर्तमानं भविष्यद् इति कति कालभेदाः?

(ख) चतुर्णां युगानां समूह एव महायुगम्।
प्रश्नः – कति युगानां समूह एव महायुगम्:?

(ग) संवत्सरे षड् ऋतवः भवन्ति।
प्रश्नः – संवत्सरे कति ऋतवः भवन्ति?

(घ) संवत्सरे द्वादश मासाः भवन्ति।
प्रश्नः – संवत्सरे कति मासाः भवन्ति?

(ङ) चतुर्दश मन्वन्तराणां समूहः कल्पः।
प्रश्नः – कति मन्वन्तराणां समूहः कल्पः?

(च) ब्रह्मणः आयुः शतम् वर्षाणि।
प्रश्नः – ब्रह्मणः आयुः कति वर्षाणि?

प्रश्न 4 – अधोलिखितानाम् कथनानाम् आशयाः विकल्परूपेण तत्समक्षमेव लिखिताः सन्ति। तेषु समुचितम् आशयं () इति चिह्नीकुरुत –

उदाहरणम्

सततं चक्रवत् परिवर्तमानः

1

कालः यदा कदा चक्रवत् भ्रमति।

2

निरन्तरं भ्रमन् कालः चक्रम् एव।

3

कालः चक्रम् इव निरन्तरं गतिशीलः।()

(क)

विश्वस्य आत्माsहम्

1

कालः यत्र तत्र व्याप्तः।

2

कालः संसारस्य आत्मा।

3

कालः विश्वस्य निर्माता।

(ख)

मम कलनस्य तु आधारः सूर्य एव

1

सूर्य एव कालगणनां करोति।

2

सूर्यम् विना कालस्य गणना न भवति।

3

सूर्यः अपि कालगणनायाः आधारः।



उत्तराणि –

(क)

विश्वस्य आत्माsहम्

1

कालः यत्र तत्र व्याप्तः।

2

कालः संसारस्य आत्मा।()

3

कालः विश्वस्य निर्माता।

(ख)

मम कलनस्य तु आधारः सूर्य एव

1

सूर्य एव कालगणनां करोति।

2

सूर्यम् विना कालस्य गणना भवति।()

3

सूर्यः अपि कालगणनायाः आधारः।

प्रश्न 5 – अधोलिखितसंख्यावाचकपदैः रिक्तस्थानानि पूरयत –
सूर्यः ——— । सूर्यस्य ———– गती। जगतः ——— स्थितयः सृष्टिः, विकासः प्रलयश्च। कालस्य —————- युगानि। एकस्मिन् वर्षे ————– नाभयः। एकस्मिन् दिवसे ——- प्रहराः। संवत्सरे ———— मासाः। मन्वन्तरे ————— महायुगानि। कल्पे ————— मन्वन्तराणि। —————– वर्षाणि ब्रह्मणः आयुः।

तिस्त्रः, द्वे, एकः, द्वादश, षट्, अष्ट, शतम्, चत्वारि, एकसप्ततिः, चतुर्दश


उत्तराणि –

सूर्यः एकः। सूर्यस्य द्वे गती। जगतः तिस्त्रः स्थितयः सृष्टिः, विकासः प्रलयश्च। कालस्य चत्वारि युगानि। एकस्मिन् वर्षे षट् नाभयः। एकस्मिन् दिवसे अष्ट प्रहराः। संवत्सरे द्वादश मासाः। मन्वन्तरे एकसप्ततिः महायुगानि। कल्पे चतुर्दश मन्वन्तराणि। शतम् वर्षाणि ब्रह्मणः आयुः।

प्रश्न 6 – अधोलिखितानां शुद्धकथनानां समक्षं () अशुद्धानां च समक्षं () इति चिह्नाङ्कनं क्रियताम् –

यथा –

मासे द्वौ पक्षौ भवतः शुक्लः कृष्णः च।

()

(क)

चन्द्रस्य द्वे अयने भवतः।

(ख)

एकस्मिन् वर्षे द्वादशपक्षाः भवन्ति।

(ग)

नूतनः संवत्सरः चैत्रमासस्य शुक्लपक्षस्य प्रतिपदायाः प्रारभ्यते।

(घ)

एकस्मिन् दिने अष्टप्रहराः भवन्ति।

(ङ)

संवत्सरे षड् ऋतवः भवन्ति।

(च)

प्रत्येकम् अयने अष्टमासाः भवन्ति।

(छ)

चैत्रमासे सूर्यः उत्तरायणः भवति।

(ज)

कृष्णपक्षे अमावस्या भवति।


उत्तराणि –

यथा –

मासे द्वौ पक्षौ भवतः शुक्लः कृष्णः च।

()

(क)

चन्द्रस्य द्वे अयने भवतः।

()

(ख)

एकस्मिन् वर्षे द्वादशपक्षाः भवन्ति।

()

(ग)

नूतनः संवत्सरः चैत्रमासस्य शुक्लपक्षस्य प्रतिपदायाः प्रारभ्यते।

()

(घ)

एकस्मिन् दिने अष्टप्रहराः भवन्ति।

()

(ङ)

संवत्सरे षड् ऋतवः भवन्ति।

()

(च)

प्रत्येकम् अयने अष्टमासाः भवन्ति।

()

(छ)

चैत्रमासे सूर्यः उत्तरायणः भवति।

()

(ज)

कृष्णपक्षे अमावस्या भवति।

()

 

प्रश्न 7- सङ्कल्पं पठित्वा रिक्तस्थानपुर्तिः क्रियताम् –
यथा – इदानीम् ब्रह्मणः द्वितियपरार्धः प्रचलति।

(क) इदानीम् ———————– कल्पः।
(ख) मन्वन्तरस्य नाम —————————– अस्ति।
(ग) अयम् ——————————- कलियुगः।
(घ) संवत्सरस्य नाम ——————–।
(ङ) द्विपस्य नाम ————————।
(च) देशस्य नाम ——————–।
(छ) दिल्ली ———————– नद्याः तीरे वर्तते।

उत्तराणि –

(क) इदानीम् श्वेतवाराहः कल्पः।
(ख) मन्वन्तरस्य नाम वैवस्वत अस्ति।
(ग) अयम् अष्टाविन्शतितमः कलियुगः।
(घ) संवत्सरस्य नाम नन्दनः
(ङ) द्विपस्य नाम जम्बूः
(च) देशस्य नाम आर्यावर्तः
(छ) दिल्ली यमुनायाः नद्याः तीरे वर्तते।

प्रश्न 8 – अधोलिखितानि उत्तरोत्तरक्रमेण लिखत –

यथा –

दिवसः, मासः, पक्षः, वर्षम्

दिवसः, पक्षः, मासः, वर्षम्

1

द्वापरम्, कृतयुगम्, कलियुगम्, त्रेता

————————————–

2

मन्वन्तरम्, महायुगम्, कल्पः, ब्रह्मणः एक दिनम्

—————————————

3

चतुर्थी, प्रतिपदा, त्रयोदशी, अष्टमी

—————————————

4

वर्षा, वसन्तः, ग्रीष्मः, हेमन्तः

————————————–

5

आषाढः, चैत्रः, ज्येष्ठः, वैशाखः

————————————–


उत्तराणि –

1

द्वापरम्, कृतयुगम्, कलियुगम्, त्रेता

कृतयुगम्, त्रेता, द्वापरम्, कलियुगम्,

2

मन्वन्तरम्, महायुगम्, कल्पः, ब्रह्मणः एक दिनम्

महायुगम्, मन्वन्तरम्, कल्पः, ब्रह्मणः एक दिनम्

3

चतुर्थी, प्रतिपदा, त्रयोदशी, अष्टमी

प्रतिपदा, चतुर्थी, अष्टमी, त्रयोदशी

4

वर्षा, वसन्तः, ग्रीष्मः, हेमन्तः

वसन्तः, ग्रीष्मः, वर्षा, हेमन्तः

5

आषाढः, चैत्रः, ज्येष्ठः, वैशाखः

चैत्रः, वैशाखः. ज्येष्ठः, आषाढः

प्रश्न 9 – अधोदत्तानि सर्वनामपदानि सन्ति। एतेभ्यः उचितं पदं चित्वा रिक्तस्थानपुर्तिः क्रियताम् –

अहम्, इदम्, यूयम्, मम, एषा, कश्चन, अस्याः, सर्वः।


यथा – अहम् कलयामि जगतः आयुः प्रमाणम्।
(क) ————- कलनस्य आधारः सूर्य एव।
(ख) ————- श्र्णुत ध्यानेन।
(ग) ————- जगत् पुनः पुनः जायते विलीयते च।
(घ) कीदृशी ————– विचित्रा सृष्टिः।
(ङ) ————– सृष्टेः विकासं प्रलयं च काल एव जानाति।
(च) अद्य युगादिपर्वाणि —————- कामान् अवाप्नोतु।

उत्तराणि –

(क) मम कलनस्य आधारः सूर्य एव।
(ख) यूयम् श्र्णुत ध्यानेन।
(ग) इदम् जगत् पुनः पुनः जायते विलीयते च।
(घ) कीदृशी एषा विचित्रा सृष्टिः।
(ङ) अस्याः सृष्टेः विकासं प्रलयं च काल एव जानाति।
(च) अद्य युगादिपर्वाणि सर्वः कामान् अवाप्नोतु।

 

प्रश्न 10 – अधोलिखितानि अव्ययपदानि स्थूलपदानां स्थाने एवं प्रयुज्यन्ताम् येन अर्थभेदः न स्यात् –

भूयो भूयः, सदा, अधुना, निरन्तरम्

(क)

सततम् कालः चक्रवत् परिवर्तमानः अस्ति।

—————

(ख)

इदानीम् कलियुगस्य प्रथमः चरणः अस्ति।

—————

(ग)

सर्वदा शुभकार्यं सङ्कल्पेन प्रारब्धव्यम्।

—————-

(घ)

पुनः पुनः जगत् जायते विलीयते च।

—————-

उत्तराणि –

(क)

सततम् कालः चक्रवत् परिवर्तमानः अस्ति।

निरन्तरम्

(ख)

इदानीम् कलियुगस्य प्रथमः चरणः अस्ति।

अधुना

(ग)

सर्वदा शुभकार्यं सङ्कल्पेन प्रारब्धव्यम्।

सदा

(घ)

पुनः पुनः जगत् जायते विलीयते च।

भूयो भूयः

प्रश्न 11 – भिन्नविभक्तिकं पदम् रेखाङ्कितम् कुरुत –
यथा – उत्पत्तेः, चतुर्णाम्, युष्माकम्, ऋतवः जगतः।

(क) पर्वणि, दुर्गाणि, मन्वन्तरे,वसन्तर्तौ।
(ख) अहम्, सङ्कल्पवाचनम्, आयुः, प्रमाणम्, सङ्कल्पम्।
(ग) दक्षिणायने, दिवसे, ध्यानेन, चरणे।

उत्तराणि –
(क) पर्वणि, दुर्गाणि, मन्वन्तरे,वसन्तर्तौ।
(ख) अहम्, सङ्कल्पवाचनम्, आयुः, प्रमाणम्, सङ्कल्पम्।
(ग) दक्षिणायने, दिवसे, ध्यानेन, चरणे।

 

प्रश्न 12 – अधः केषाञ्चित् समस्तपदानां विग्रहाः समासनामानि च निर्दिष्टानि। पाठात् चित्वा प्रत्येकं विग्रहस्य समक्षं समस्तपदम् लिखत –

विग्रहः

समस्तपदम्

समासनाम

यथा –

एकम् एकम् प्रति

प्रत्येकम्

अव्ययीभावः

(क)

शङ्खस्य ध्वनिः

———————

षष्ठी तत्पुरुषः

(ख)

अभिनन्दनस्य समारोहः

———————–

षष्ठी तत्पुरुषः

(ग)

यमुनायाः तीरे

———————–

षष्ठी तत्पुरुषः

(घ)

महत् च तत् युगम्

———————–

कर्मधारयः

(ङ)

मङ्गलं च तत् कार्यम्

———————–

कर्मधारयः

(च)

चित्रानक्षत्रेण युता

———————-

तृतीया तत्पुरुषः

(छ)

सङ्कल्पस्य वाचनम्

———————–

षष्ठी तत्पुरुषः



उत्तराणि –

विग्रहः

समस्तपदम्

समासनाम

यथा –

एकम् एकम् प्रति

प्रत्येकम्

अव्ययीभावः

(क)

शङ्खस्य ध्वनिः

शङ्खध्वनिः

षष्ठी तत्पुरुषः

(ख)

अभिनन्दनस्य समारोहः

अभिनन्दन समारोहः

षष्ठी तत्पुरुषः

(ग)

यमुनायाः तीरे

यमुनातीरे

षष्ठी तत्पुरुषः

(घ)

महत् च तत् युगम्

महायुगम्

कर्मधारयः

(ङ)

मङ्गलं च तत् कार्यम्

मङ्गलकार्यम्

कर्मधारयः

(च)

चित्रानक्षत्रेण युता

चित्रानक्षत्रयुता

तृतीया तत्पुरुषः

(छ)

सङ्कल्पस्य वाचनम्

सङ्कल्यवाचनम्

षष्ठी तत्पुरुषः

प्रश्न 13 – अधः शानच् प्रत्ययान्तपदानि सन्ति। तेषाम् प्रकृतिः निर्देशनिया।

पदम्

प्रकृतिः

यथा –

परिवर्तमानः

———————–

विद्यमानः

———————–

वीक्षमाणः

———————–

वर्तमानः

———————–

उत्तराणि –

पदम्

प्रकृतिः

यथा –

परिवर्तमानः

परि + वृत्

विद्यमानः

विद्

वीक्षमाणः

वि + ईक्ष्

वर्तमानः

वृत्

प्रश्न 14 – अधोलिखितपदेषु यद् उत्तरपदम् अस्ति तत् लिखत –

यथा –

दक्षिणायनम्

अयन

द्वादशाक्षस्य

अक्ष

सुर्योत्तरायणे

—————

वसन्तर्तौ

—————

प्रत्येकम्

—————


उत्तराणि –

यथा –

सुर्योत्तरायणे

अयन

वसन्तर्तौ

ऋतु

प्रत्येकम्

एक


प्रश्न 15 – अधोलिखितपदानां विपरितार्थकपदानि पाठात् एव चित्वा लिखत –

यथा –

भूतम्

वर्तमानम्

(क)

उत्पत्तेः

————-

(ख)

जायते

————-

(ग)

प्राचीनः

————-

(घ)

कलियुगम्

————-

(ङ)

उत्तरायणम्

————-

(च)

इदानीम्

————-


उत्तराणि –

यथा –

भूतम्

वर्तमानम्

(क)

उत्पत्तेः

प्रलयस्य

(ख)

जायते

विलीयते

(ग)

प्राचीनः

नूतनः

(घ)

कलियुगम्

कृतयुगम्

(ङ)

उत्तरायणम्

दक्षिणायनम्

(च)

इदानीम्

तदा