Tirukkural Sukti Sowrabham Class 10 Sanskrit Chapter 8 Question Answers (तिरुक्कुरल्-सूक्ति-सौरभम्)

Tirukkural Sukti Sowrabham Manika Bhag 2 Sanskrit Class 10 Chapter 8 Question Answers – Sanskrit Class 10 NCERT Solutions

Class 10 – कक्षा 10वीं

Sanskrit Manika Bhag 2 – संस्कृत (मणिका भाग-2)

Tirukkural Sukti Sowrabham Chapter 8 – पाठ 8

तिरुक्कुरल्-सूक्ति-सौरभम्

 

tirukkural

 

Tirukkural Sukti Sowrabham Exercises of the Lesson

पाठ्यपुस्तकस्य अभ्यासः (अनुप्रयोगः)

प्रश्न 1 – प्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक-अभ्यासार्थम्) –
(क) पिता पुत्राय बाल्ये किं यच्छति?
(ख) मूढमतिः किदृशीं वाचं परित्यजति?
(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
(घ) नरः केन गुणेन कस्यापि कथनस्य तत्वार्थनिर्णयं कर्तुं शक्नोति?
(ङ) प्राणेभ्योsपि किं रक्षणीयम्?
(च) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?
(छ) वाचि किं भवेत्?
(ज) ‘वाचि पटुः’ इति स्थाने किं पदं प्रयुक्तम्?

उत्तराणि –
(क) पिता पुत्राय बाल्ये किं यच्छति?
उत्तराणि – विद्याधनम्।
(ख) मूढमतिः किदृशीं वाचं परित्यजति?
उत्तराणि – धर्मप्रदाम्।
(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
उत्तराणि – विद्वान्सः।
(घ) नरः केन गुणेन कस्यापि कथनस्य तत्वार्थनिर्णयं कर्तुं शक्नोति?
उत्तराणि – विवेकेन।
(ङ) प्राणेभ्योsपि किं रक्षणीयम्?
उत्तराणि – सदाचारः।
(च) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?
उत्तराणि – अहितम्।
(छ) वाचि किं भवेत्?
उत्तराणि – अवक्रता।
(ज) ‘वाचि पटुः’ इति स्थाने किं पदं प्रयुक्तम्?
उत्तराणि – वाक्पतुः।

प्रश्न 2 – पाठात् चित्वा अधोलिखितपद्यान्शानाम् भावम् उपयुक्तपदैः पूरयत –
(क) चित्ते वाचि च सरलता महात्मभिः —————- मन्यते।
(ख) पिता पुत्राय विद्यादानार्थं महत् कष्टं सहते। पुत्रेण अस्य अनुभूतिः एव —————- कथ्यते।
(ग) —————- एव धर्मप्रदां वाचं त्यक्त्वा —————- वाचं वदति।
(घ) अस्मिन् संसारे केवलं —————- एव —————- मन्तव्याः।
(ङ) प्रत्येकं कथनस्य —————- येन क्रियते सः —————- अस्ति।
(च) यः मन्त्री (परामर्शदाता) तु —————-, —————-, —————- भवति स अन्यैः कदापि न तिरस्क्रियते।
(छ) यः आत्मनः कल्याणम् इच्छति सः परेभ्यः —————- कर्म कदापि न कुर्यात्।
(ज) —————- एव प्रथमो धर्मः अतः विशेषतः —————- रक्षेत्।

उत्तराणि –
(क) चित्ते वाचि च सरलता महात्मभिः समत्वं मन्यते।
(ख) पिता पुत्राय विद्यादानार्थं महत् कष्टं सहते। पुत्रेण अस्य अनुभूतिः एव कृतज्ञता कथ्यते।
(ग) विमूढधीः एव धर्मप्रदां वाचं त्यक्त्वा परुषां वाचं वदति।
(घ) अस्मिन् संसारे केवलं विद्वान्सः एव चक्षुष्मन्तः मन्तव्याः।
(ङ) प्रत्येकं कथनस्य अर्थनिर्णयः येन क्रियते सः विवेकः अस्ति।
(च) यः मन्त्री (परामर्शदाता) तु वाक्पटुः, धैर्यवान्, सभायामप्यकातरः भवति स अन्यैः कदापि न तिरस्क्रियते।
(छ) यः आत्मनः कल्याणम् इच्छति सः परेभ्यः अहितम् कर्म कदापि न कुर्यात्।
(ज) आचारः एव प्रथमो धर्मः अतः विशेषतः सदाचारं रक्षेत्।

 

प्रश्न 3 – स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
यथा – विमूढधीः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते?

(i) संसारे विद्वान्सः ज्ञानचक्षुर्भिः नेत्रवन्तः कथ्यन्ते।
(ii) जनकेन सुताय शैशवे विद्याधनं दीयते।
(iii) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
(iv) साधूनां चित्ते वाचि च सरलता भवति।
(v) धैर्यवान् लोके परिभवं न प्राप्नोति।
(vi) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।

उत्तराणि –
(i) संसारे विद्वान्सः ज्ञानचक्षुर्भिः नेत्रवन्तः कथ्यन्ते।
उत्तराणि – संसारे विद्वान्सः कैः नेत्रवन्तः कथ्यन्ते?
(ii) जनकेन सुताय शैशवे विद्याधनं दीयते।
उत्तराणि – जनकेन सुताय कदा विद्याधनं दीयते?
(iii) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
उत्तराणि – तत्त्वार्थस्य निर्णयः केन कर्तुं शक्यः?
(iv) साधूनां चित्ते वाचि च सरलता भवति।
उत्तराणि – केषाम् चित्ते वाचि च सरलता भवति?
(v) धैर्यवान् लोके परिभवं न प्राप्नोति।
उत्तराणि – कः लोके परिभवं न प्राप्नोति?
(vi) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
उत्तराणि – किम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात?


प्रश्न 4 – पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् अचितपदक्रमेण पूरयत –
(i) पिता पुत्राय बाल्ये महत् —————– यच्छति, अस्य पिता किं —————– तेपे, इत्युक्तिः —————–।
(ii) येन केनापि यत् —————– तस्य तत्वार्थनिर्णयः येन —————– शक्यः —————–, सः —————– इति ईरितः।
(iii) य आत्मनः श्रेयः —————– सुखानि च इच्छति, सः परेभ्यः अहितं —————– कदापि च न —————–।

उत्तराणि –
(i) पिता पुत्राय बाल्ये महत् विद्याधनम् यच्छति, अस्य पिता किं तपः तेपे, इत्युक्तिः तत्कृतज्ञता
(ii) येन केनापि यत् प्रोक्तम् तस्य तत्वार्थनिर्णयः येन कर्तुं शक्यः भवेत्, सः विवेकः इति ईरितः।
(iii) य आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, सः परेभ्यः अहितं कर्म कदापि च न कुर्यात्

प्रश्न 5 – अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखित –

(क) श्लोक संख्या – 1

प्रश्नाः

उत्तराणि

यथा –

विद्याधनं कः यच्छति?

(i)

पिता विद्याधनं कस्मै यच्छति?

(ii)

पिता पुत्राय विद्याधनं कदा यच्छति?

(iii)

पुत्रः किम् अनुभवति?


(ख) श्लोक संख्या – 3

प्रश्नाः

उत्तराणि

यथा –

सत्या मधुरा च वाणी का?

(i)

धर्मप्रदां वाचं कः त्यजति?

(ii)

मूढः पुरुषः कां वाणीं वदति?

(iii)

मन्दमतिः कीदृशं फलं खादति?

(ग) श्लोक संख्या – 4

प्रश्नाः

उत्तराणि

यथा –

नरस्य वास्तविकं चक्षुः किम्?

(i)

येषां चक्षुषिं भवन्ति ते के?

(ii)

चक्षुष्मन्तः के कथिताः?

(iii)

वस्तुतः लिके विद्वान्सः के?

(घ) श्लोक संख्या – 7

प्रश्नाः

उत्तराणि

यथा –

बुद्धिमान् नरः किम् इच्छति?

(i)

कियन्ति सुखानि इच्छति?

(ii)

सः कदापि किं न कुर्यात्?

(iii)

सः केभ्यः अहितं न कुर्यात्?


उत्तराणि –

(क) श्लोक संख्या – 1

प्रश्नाः

उत्तराणि

यथा –

विद्याधनं कः यच्छति?

पिता

(i)

पिता विद्याधनं कस्मै यच्छति?

पुत्राय

(ii)

पिता पुत्राय विद्याधनं कदा यच्छति?

बाल्ये

(iii)

पुत्रः किम् अनुभवति?

कृतज्ञताम्

(ख) श्लोक संख्या – 3

प्रश्नाः

उत्तराणि

यथा –

सत्या मधुरा च वाणी का?

धर्मप्रदा

(i)

धर्मप्रदां वाचं कः त्यजति?

विमूढधीः

(ii)

मूढः पुरुषः कां वाणीं वदति?

परुषाम्

(iii)

मन्दमतिः कीदृशं फलं खादति?

अपक्वम्

(ग) श्लोक संख्या – 4

प्रश्नाः

उत्तराणि

यथा –

नरस्य वास्तविकं चक्षुः किम्?

ज्ञानम्

(i)

येषां चक्षुषिं भवन्ति ते के?

चक्षुष्मन्तः

(ii)

चक्षुष्मन्तः के कथिताः?

विद्वान्सः

(iii)

वस्तुतः लिके विद्वान्सः के?

चक्षुष्मन्तः

(घ) श्लोक संख्या – 7

प्रश्नाः

उत्तराणि

यथा –

बुद्धिमान् नरः किम् इच्छति?

आत्मनः श्रेयः

(i)

कियन्ति सुखानि इच्छति?

प्रभूतानि

(ii)

सः कदापि किं न कुर्यात्?

अहितं कर्मं

(iii)

सः केभ्यः अहितं न कुर्यात्?

परेभ्यः

 

प्रश्न 6 – पाठात् विचित्य समुचितैः विशेषणपदैः रिक्तस्थानानि पूरयत –
(क) ————, ————, ————– मन्त्री परैः न परिभूयते।
(ख) बुद्धिमान् सदा ————— एव वाचं वदति।
(ग) यः सुखानि इच्छति सः ————– कर्म त्यजेत्।
(घ) पुत्रः शैशवे पितुः ————— विद्याधनं प्राप्नोति।
(ङ) ———— ————- आचारः इति विद्वान्सः मन्यते।

उत्तराणि –
(क) वाक्पटुः, धैर्यवान्, सभायामप्यकातरः मन्त्री परैः न परिभूयते।
(ख) बुद्धिमान् सदा धर्मप्रदाम् एव वाचं वदति।
(ग) यः सुखानि इच्छति सः अहितम् कर्म त्यजेत्।
(घ) पुत्रः शैशवे पितुः महत् विद्याधनं प्राप्नोति।
(ङ) प्रथमो धर्मः आचारः इति विद्वान्सः मन्यते।

 

प्रश्न 7 – मञ्जूषायाः तद्भावात्मकसूक्तीः विचित्य अधोलिखितकथनानां समक्षं लिखित –
(क) विद्याधनं महत
—————————————————————–
—————————————————————–

(ख) आचारः प्रथमो धर्मः
—————————————————————–
—————————————————————–

(ग) चित्ते वाचि च अवक्रता एव समत्वम्
—————————————————————–
—————————————————————–

मञ्जूषायां सूक्तयः
आचारेण तु संयुक्तः सम्पूर्णफलभाग्यवेत्।
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
विद्याधनं सर्वधनं प्रधानम्।
सं वो मनसि जानताम्।
विद्याधनं श्रेष्ठं तन्मुलमितरद्धनम्।
आचारप्रभावो धर्मः सन्तश्चाचारलक्षणाः।

उत्तराणि –

(क) विद्याधनं महत
विद्याधनं सर्वधनं प्रधानम्।
विद्याधनं श्रेष्ठं तन्मुलमितरद्धनम्।

(ख) आचारः प्रथमो धर्मः
आचारेण तु संयुक्तः सम्पूर्णफलभाग्यवेत्।
आचारप्रभावो धर्मः सन्तश्चाचारलक्षणाः।

(ग) चित्ते वाचि च अवक्रता एव समत्वम्
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
सं वो मनसि जानताम्।

 

प्रश्न 8 – अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्दं कोष्ठकात् चित्वा लिखत –

शब्दः

विलोमशब्दः

कृतज्ञता

—————-

(कृपणता, कृतघ्नता, कातरता)

पक्वः

—————-

(परिपक्वः, अपक्वः, क्वथितः)

परुषा

—————-

(पौरुषी, कोमला, कठोरा)

विमूढधीः

—————-

(सुधीः, निधिः, मन्दधीः)

आलस्यम्

—————-

(उद्विग्नता, विलासिता, उद्योग)

कातरः

—————-

(अकरुणः, अधीरः, अकातरः)

उत्तराणि –

शब्दः

विलोमशब्दः

कृतज्ञता

कृतघ्नता

(कृपणता, कृतघ्नता, कातरता)

पक्वः

अपक्वः

(परिपक्वः, अपक्वः, क्वथितः)

परुषा

कोमला

(पौरुषी, कोमला, कठोरा)

विमूढधीः

सुधीः

(सुधीः, निधिः, मन्दधीः)

आलस्यम्

उद्योग

(उद्विग्नता, विलासिता, उद्योग)

कातरः

अकातरः

(अकरुणः, अधीरः, अकातरः)

 

प्रश्न 9 – अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः शब्दमञ्जूषायाः चित्वा लिख्यन्ताम् –

चित्तम्

—————–

—————–

—————–

मुखम्

—————–

—————–

—————–

प्रभुतम्

—————–

—————–

—————–

चक्षुष्

—————–

—————–

—————–

सभा

—————–

—————–

—————–

श्रेयः

—————–

—————–

—————–

शब्द-मञ्जूषा

वदनम्, नयनम्, चेतः,
मनः, कल्याणम्, बहु,
संसद्, भूरि, नेत्रम्,
लोचनम्, वक्त्रम्, समितिः,
शुभम्, मानसम्, शिवम्,
आननम्, विपुलम्, परिषद्,


उत्तराणि –

चित्तम्

मनः

मानसम्

चेतः

मुखम्

वदनम्

आननम्

वक्त्रम्

प्रभुतम्

भूरि

विपुलम्

बहु

चक्षुष्

नयनम्

लोचनम्

नेत्रम्

सभा

संसद्

समितिः

परिषद्

श्रेयः

शुभम्

कल्याणम्

शिवम्

 

प्रश्न 10 – अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम् –

 

विग्रहः

समस्तपदम्

समासनाम

तत्त्वार्थस्य निर्णयः

———————

षष्ठी तत्पुरुषः

वाचि पटुः

———————

सप्तमी तत्पुरुषः

धर्मं प्रददाति इति (ताम्)

———————

उपपदतत्पुरुषः

न कातरः

———————

नञ तत्पुरुषः

न हितम्

———————

नञ तत्पुरुषः

महान् आत्मा येषाम् ते

———————

बहुव्रीहिः

विमूढा धीः यस्य सः

———————

बहुव्रीहिः


उत्तराणि –

विग्रहः

समस्तपदम्

समासनाम

तत्त्वार्थस्य निर्णयः

तत्वार्थनिर्णयः

षष्ठी तत्पुरुषः

वाचि पटुः

वाक्पटुः

सप्तमी तत्पुरुषः

धर्मं प्रददाति इति (ताम्)

धर्मप्रदाम्

उपपदतत्पुरुषः

न कातरः

अकातरः

नञ तत्पुरुषः

न हितम्

अहितम्

नञ तत्पुरुषः

महान् आत्मा येषाम् ते

महात्मानः

बहुव्रीहिः

विमूढा धीः यस्य सः

विमूढधीः

बहुव्रीहिः

 

प्रश्न 11 – अधोलिखितेषु भिन्नप्रकृतिकं शब्दं रेखाङ्कितम् कुरुत –
(क) तपः, धर्मः, श्रेयः, वचः। (लिंगकारणात)
(ख) तथ्यतः, विशेषतः, मुख्यतः, ईरितः। (प्रत्ययकारणात)
(ग) लघुता, प्रकीर्तिता, अवक्रता, कृतज्ञता। (प्रत्ययकारणात)
(घ) लोके, चित्ते, वाचि, भुङ्क्ते। (विभक्तिकारणात)

उत्तराणि –

(क) तपः, धर्मः, श्रेयः, वचः। (लिंगकारणात)
उत्तराणि – धर्मः।

(ख) तथ्यतः, विशेषतः, मुख्यतः, ईरितः। (प्रत्ययकारणात)
उत्तराणि – ईरितः।

(ग) लघुता, प्रकीर्तिता, अवक्रता, कृतज्ञता। (प्रत्ययकारणात)
उत्तराणि – प्रकीर्तिता।

(घ) लोके, चित्ते, वाचि, भुङ्क्ते। (विभक्तिकारणात)
उत्तराणि – भुङ्क्ते।

प्रश्न 12 – अधोलिखितशब्दैः सह ‘मतुप्’ प्रत्ययं योजयत –

यथा –

चक्षुष् + मतुप्

चक्षुष्मान्

धैर्य + मतुप्

धैर्यवान्

विद्या + मतुप्

—————-

धन + मतुप्

—————-

गुण + मतुप्

—————-

श्री + मतुप्

—————-

बुद्धि + मतुप्

—————-

नीति + मतुप्

—————-

 

उत्तराणि –

यथा –

चक्षुष् + मतुप्

चक्षुष्मान्

धैर्य + मतुप्

धैर्यवान्

विद्या + मतुप्

विद्यावान्

धन + मतुप्

धनवान्

गुण + मतुप्

गुणवान्

श्री + मतुप्

श्रीमान्

बुद्धि + मतुप्

बुद्धिमान्

नीति + मतुप्

नितिमान्