Rashtr Samrashaymeva Hi Class 10 Sanskrit Chapter 9 Question Answers (राष्ट्रं संरक्ष्यमेव हि)

Rashtr Samrashaymeva Hi Manika Bhag 2 Sanskrit Class 10 Chapter 9 Question Answers – Sanskrit Class 10 NCERT Solutions

Class 10 – कक्षा 10वीं

Sanskrit Manika Bhag 2 – संस्कृत (मणिका भाग-2)

Rashtr Samrashaymeva Hi Chapter 9 – पाठ 9

राष्ट्रं संरक्ष्यमेव हि

 

rashtr-samrashaymeva

 

Rashtr Samrashaymeva Hi Exercises of the Lesson

पाठ्यपुस्तकस्य अभ्यासः (अनुप्रयोगः)

प्रश्न 1 – अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन देयानि – (मौखिक-अभ्यासार्थम्) –

(क) द्रौपद्याः पुत्राः केन हताः?
(ख) वारणावते पाण्डवान् कः अरक्षत्?
(ग) नकुलः कस्य सारथिः अभवत्?
(घ) आपद्गतेन अपि ब्रह्मास्त्रं केषु न प्रयोक्तव्यम्?
(ङ) अश्वत्थामा श्रीकृष्णं किम् अयाचत?
(च) आकाशात् काः पतन्ति स्म?
(छ) कः न भासते स्म?

उत्तराणि –

(क) द्रौपद्याः पुत्राः केन हताः?
उत्तराणि – द्रोणपुत्रेण
(ख) वारणावते पाण्डवान् कः अरक्षत्?
उत्तराणि – भीमः
(ग) नकुलः कस्य सारथिः अभवत्?
उत्तराणि – भीमस्य
(घ) आपद्गतेन अपि ब्रह्मास्त्रं केषु न प्रयोक्तव्यम्?
उत्तराणि – मानुषेषु
(ङ) अश्वत्थामा श्रीकृष्णं किम् अयाचत?
उत्तराणि – चक्रम्
(च) आकाशात् काः पतन्ति स्म?
उत्तराणि – उल्काः
(छ) कः न भासते स्म?
उत्तराणि – सूर्यः

प्रश्न 2 – पूर्ववाक्येन उत्तरं दीयताम् –

(क) द्रोणाचार्यः प्रीतः भूत्वा कं ब्रह्मास्त्रं अशिक्षयत्?
(ख) अश्वत्थामा केषां विनाशाय ब्रह्मास्त्रं मोचयति?
(ग) भीमसेनः नकुलेन सह कम् अनुगच्छति?
(घ) द्रोणपुत्रः श्रीकृष्णात् किं वाञ्छति स्म?
(ङ) अस्त्रं सन्हरतम्-इति कौ वदतः?
(च) ब्रह्मास्त्रस्य निषेधेन के के संरक्ष्याः सन्ति?

उत्तराणि –

(क) द्रोणाचार्यः प्रीतः भूत्वा कं ब्रह्मास्त्रं अशिक्षयत्?
उत्तराणि – द्रोणाचार्यः प्रीतः भूत्वा द्रौणिम् ब्रह्मास्त्रं अशिक्षयत्
(ख) अश्वत्थामा केषां विनाशाय ब्रह्मास्त्रं मोचयति?
उत्तराणि – अश्वत्थामा पाण्डवानां विनाशाय ब्रह्मास्त्रं मोचयति
(ग) भीमसेनः नकुलेन सह कम् अनुगच्छति?
उत्तराणि – भीमसेनः नकुलेन सह द्रोणपुत्रम् अनुगच्छति
(घ) द्रोणपुत्रः श्रीकृष्णात् किं वाञ्छति स्म?
उत्तराणि – द्रोणपुत्रः श्रीकृष्णात् चक्रम् वाञ्छति स्म
(ङ) अस्त्रं सन्हरतम्-इति कौ वदतः?
उत्तराणि – अस्त्रं सन्हरतम्-इति नारदव्यासौ वदतः
(च) ब्रह्मास्त्रस्य निषेधेन के के संरक्ष्याः सन्ति?
उत्तराणि – ब्रह्मास्त्रस्य निषेधेन पाण्डवाः, द्रौणिः, राष्ट्रं च संरक्ष्याः सन्ति

प्रश्न 3 – कः कम् कथयति?

कः

कम्

यथा –

कथं मन्दभाग्या अहं धैर्यं धारयामि?

द्रौपदी

युधिष्ठिरम्

(क)

वारणावते त्वम् एव पाण्डवान् रक्षितवान्।

—————

—————

(ख)

मह्यम् अनुमतिं ददातु भवान्।

—————

—————

(ग)

नकुलः तव सारथिः भवतु।

—————

—————

(घ)

सः तु एकाकी एव द्रोणपुत्राय अलम्।

—————

—————

(ङ)

जानासि तस्य मनोवृत्तिम्।

—————

—————

(च)

जानीमः भवतः दिव्यां शक्तिम्।

—————

—————

(छ)

अये कथं श्रीकृष्णार्जुनौ युधिष्ठिरश्च?

—————

—————

(ज)

हे वीरौ! संहरतम् संहरतम् निजास्त्रे।

—————

—————


उत्तराणि –

कः

कम्

यथा –

कथं मन्दभाग्या अहं धैर्यं धारयामि?

द्रौपदी

युधिष्ठिरम्

(क)

वारणावते त्वम् एव पाण्डवान् रक्षितवान्।

द्रौपदी

भीमम्

(ख)

मह्यम् अनुमतिं ददातु भवान्।

भीमः

युधिष्ठिरम्

(ग)

नकुलः तव सारथिः भवतु।

युधिष्ठिरः

भीमम्

(घ)

सः तु एकाकी एव द्रोणपुत्राय अलम्।

युधिष्ठिरः

श्री कृष्णम्

(ङ)

जानासि तस्य मनोवृत्तिम्।

श्री कृष्णः

युधिष्ठिरम्

(च)

जानीमः भवतः दिव्यां शक्तिम्।

युधिष्ठिरः

श्री कृष्णम्

(छ)

अये कथं श्रीकृष्णार्जुनौ युधिष्ठिरश्च?

द्रोणपुत्रः

आत्मानम्

(ज)

हे वीरौ! संहरतम् संहरतम् निजास्त्रे।

नारदव्यासौ

अर्जुनं द्रोणपुत्रं

 

प्रश्न 4 – श्लोकान् पठित्वा अधोलिखितवाक्यानि पूरयत –

परमापद्गतेनापि नैव तात त्वया रणे।
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः।।
यथा – तात! परमापद्गतेन अपि त्वया रणे इदम् अस्त्रम् विशेषतः मनुषेषु न एव प्रयोक्तव्यम्।

(क) प्रार्थितं ते मया चक्रं देवदानवपूजितम्।
अजेयः स्यामिति विभो! सत्यमेतद् ब्रवीमि ते।।
– विभो! अजेयः स्याम् इति मया देवदानवपूजितम् चक्रम् ते प्रार्थितम्।
—————————————————————–

(ख) नानाशस्त्रविदः पूर्वे येsप्यतिता महारथाः।
नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन।।
– नाना शस्त्रविदःये अपि पूर्वे महारथाः अतीताः
———————————————————–

(ग) पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव हि।
तस्मात् संहर दिव्यं त्वमस्त्रमेतन्महाभुज।।
– पाण्डवाः त्वं च राष्ट्रं च सदा संरक्ष्यम्
————————————————————

उत्तराणि –

(क) प्रार्थितं ते मया चक्रं देवदानवपूजितम्।
अजेयः स्यामिति विभो! सत्यमेतद् ब्रवीमि ते।।
– विभो! अजेयः स्याम् इति मया देवदानवपूजितम् चक्रम् ते प्रार्थितम्।
ते एतत् सत्यम् ब्रवीमि।

(ख) नानाशस्त्रविदः पूर्वे येsप्यतिता महारथाः।
नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन।।
– नाना शस्त्रविदःये अपि पूर्वे महारथाः अतीताः
तैः एतत् अस्त्रं मनुष्येषु कथञ्चन न प्रयुक्तम्।

(ग) पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव हि।
तस्मात् संहर दिव्यं त्वमस्त्रमेतन्महाभुज।।
– पाण्डवाः त्वं च राष्ट्रं च सदा संरक्ष्यम्
महाभुज! तस्मात् त्वम् एतत् दिव्यम् अस्त्रम् संहर।

प्रश्न 5 – अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि।

उत्तरम्

यथा –

अग्निः इव दहति माम् अयं शोकः।

द्रौपद्यै

(क)

कश्चित् अपि त्वया सदृशः पराक्रमी नास्ति।

————————

(ख)

ब्रह्माशिरो नाम अस्त्रं विद्यते तस्य पाशर्वे।

————————

(ग)

इदम् अपाण्डवाय।

————————

(घ)

नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन।

————————


उत्तराणि –

उत्तरम्

यथा –

अग्निः इव दहति माम् अयं शोकः।

द्रौपद्यै

(क)

कश्चित् अपि त्वया सदृशः पराक्रमी नास्ति।

भीमाय

(ख)

ब्रह्माशिरो नाम अस्त्रं विद्यते तस्य पाशर्वे।

द्रोणपुत्राय

(ग)

इदम् अपाण्डवाय।

अस्त्राय

(घ)

नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन।

पूर्व-महारथिभ्यः

 

प्रश्न 6 – कर्मवाच्यात् कर्तृवाच्ये परिवर्तनं कुरुत –

कर्मवाच्यम्

कर्तृवाच्यम्

यथा –

त्वया असौ पापी दण्ड्यते।

त्वम् अमुं पापिनं दण्डयसि।

(क)

मया अस्त्रं तुभ्यं दीयते।

————————————-

(ख)

त्वया तस्य मनोवृत्तिः न ज्ञायते।

————————————-

(ग)

अस्माभिः भवतः शक्तिः ज्ञायते।

————————————-

(घ)

मया इदम् अस्त्रम् उत्सृज्यते।

————————————-

(ङ)

सहस्रान्शुना न भास्यते।

————————————-

(च)

मया द्रोणपुत्रः अनुगम्यते।

————————————-


उत्तराणि –

कर्मवाच्यम्

कर्तृवाच्यम्

यथा –

त्वया असौ पापी दण्ड्यते।

त्वम् अमुं पापिनं दण्डयसि।

(क)

मया अस्त्रं तुभ्यं दीयते।

अहम् अस्त्रं तुभ्यम् ददामि।

(ख)

त्वया तस्य मनोवृत्तिः न ज्ञायते।

त्वं तस्य मनोवृत्तिं जानासि।

(ग)

अस्माभिः भवतः शक्तिः ज्ञायते।

वयम् भवतः शक्तिं जानीमः।

(घ)

मया इदम् अस्त्रम् उत्सृज्यते।

अहम् इदम् अस्त्रम् उत्सृजामि।

(ङ)

सहस्रान्शुना न भास्यते।

सहस्त्रान्शुः भासते।

(च)

मया द्रोणपुत्रः अनुगम्यते।

अहं द्रोणपुत्रम् अनुगच्छामि।

 

प्रश्न 7 – विशेषणानां विशेष्यैः सह मेलनं क्रियताम् –

विशेषणानि

विशेष्याणि

(क)

सव्येन

चक्रम्

(ख)

पापकर्मणा

समये

(ग)

देवदानव पूजितम्

उल्काः

(घ)

सकला

द्रौणिना

(ङ)

सहस्रशः

पाणिना

(च)

विषमे

मही


उत्तराणि –

विशेषणानि

विशेष्याणि

(क)

सव्येन

पाणिना

(ख)

पापकर्मणा

द्रौणिना

(ग)

देवदानव पूजितम्

चक्रम्

(घ)

सकला

मही

(ङ)

सहस्रशः

उल्काः

(च)

विषमे

समये

 

प्रश्न 8 – अधोलिखितेषु पदेषु यत् पदम् अर्थदृष्ट्या भिन्नं तं रेखाङ्कितं कुरुत –
यथा – पर्जन्यः, पयोदः, वारिधरः, पयोधिः।
उत्तराणि – पयोधिः।

(क) सहस्रान्शुः, हिमान्शुः, दिनकरः, भानुः।
(ख) वृक्षाः, द्रुमाः, महीधराः, महीरुहाः।
(ग) पवनः, अनिलः, अनलः, वायुः।
(घ) शैलाः, भूधराः, खेचराः, पर्वताः।
(ङ) नरः, मनुष्यः, पन्नगः, मानवः।

उत्तराणि –

(क) सहस्रान्शुः, हिमान्शुः, दिनकरः, भानुः।
उत्तराणि – हिमान्शुः।

(ख) वृक्षाः, द्रुमाः, महीधराः, महीरुहाः।
उत्तराणि – महीधराः।

(ग) पवनः, अनिलः, अनलः, वायुः।
उत्तराणि – अनलः।

(घ) शैलाः, भूधराः, खेचराः, पर्वताः।
उत्तराणि – खेचराः।

(ङ) नरः, मनुष्यः, पन्नगः, मानवः।
उत्तराणि – पन्नगः।

प्रश्न 9 – अधोलिखितानिवाक्यानि पठित्वा स्थूलाक्षारपदम् आधृत्य प्रश्ननिर्माणं कुरुत –

(i)

अश्वत्थामा द्वारकां गत्वा श्रीकृष्णम् चक्रम् अयाचत।

———-

(ii)

पूर्वे महारथाः ब्रह्मास्त्रं न प्रयुक्तवन्तः।

———-

(iii)

द्रौपदी पुत्रशोकेन व्याकुला विलापम् अकरोत्।

———-

 

उत्तराणि –

(i)

अश्वत्थामा द्वारकां गत्वा श्रीकृष्णम् चक्रम् अयाचत।

कम्?

(ii)

पूर्वे महारथाः ब्रह्मास्त्रं न प्रयुक्तवन्तः।

के?

(iii)

द्रौपदी पुत्रशोकेन व्याकुला विलापम् अकरोत्।

का?